SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २४] [श्रीविचाररत्नाकरः देवो अग्गिकुमारे, संभारियं जायववइरं आगओ अ बारवईविणासणिमित्तं जाव सो न पहवइ जओ सव्वओ चेव जणो तवोवहाणनिरओ देवयावंदणच्चणपरो मंतजावपरायणो न परिभविउं वाइज्जइ एवं दीवायणो छिद्दन्नेसी ठिओ अच्छइ ताव जाव गयाइं बारस वरिसाइं । तओ लोएण चिंतियं अहो ! निज्जिओ निप्पभो पडिहयतवो दीवायणो कउ त्ति निब्भओ बारवईजणो पुणरवि कीलउमाढत्तो, कायंबरीपाणमत्तो रइपरायणो जाओ । तओ सो अग्गिकुमारो छिदं लहिण विणासेउमारद्धो उप्पाया बहुरूवा समुप्पण्णा । इत्यादि । इति श्रीद्वितीयोत्तराध्ययनगोअरग्गपविट्ठस्सेति गाथा २९ वृत्तौ चतुर्दशसहस्त्याम् ॥८॥ केचिद्वदन्ति एकगच्छवासिनोऽपि यत्किञ्चित् प्ररूपयन्त्वन्ये आत्मानां किमुत्सूत्रं विलगति ? गणाधीशस्तान् शिक्षयिष्यति आत्मानं गणपृथक्करणादिव्यर्थमित्यादि, परं तदज्ञानविलसितम् , यतो गणाधीशो यदि शिक्षयति तदा तु भव्यमेव, यदि तु गणाधीशस्तत्साहाय्यकारी तदायत्तो भवति सोऽपि त्याज्य एव, इति तु प्राक् स्थानाने पञ्चभिः कारणैरुक्तमेव, परं सर्वथा उत्सूत्रभाषिणा सङ्घबाह्येन सहास्तां मण्डल्यादिको व्यवहारः, कथानिमन्त्रणमपि तेन सह न कर्त्तव्यम् , इत्यस्मिन्नर्थे सदृष्टान्तं तेन सह द्वादशविधं सम्भोगवर्जनं लिख्यते अन्नया नवमे पुव्वे पच्चक्खाणे साहूणं जावज्जीवाए तिविहं तिविहेणं पाणाइवायं पच्चक्खामि एवं पच्चक्खाणं भणिज्जइ ताहे सो भणइ-अवसिद्धं नो होइ एवं, कहं पुण कायव्वं ? सुणेह-सव्वं पच्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेणं, किं निमित्तं परिमाणं न कीरइ जो सो आसंसादोसो सो नियत्तिओ होइ, जावज्जीवाए पुण भणंतेण परओ अब्भुवगयं होइ, जहाऽहं हणिस्सामि पाणे तन्निमित्तं अपरिमाणाए कायव्वं, एवं भणंतो विंझेण आगमजुत्तीए पडिबोहिओ न पडिबुज्झइ, सव्वे वि भणंति जहा एत्तियं भणियमायरिएहिं, जे अण्णेऽवि थेरा बहुस्सुआ अन्नगच्छेल्ला तेऽवि पुच्छिया एत्तियं चेव भणंति, ताहे भणति-तुब्भे किं जाणह तित्थयरेहिं एत्तियं भणियं, तेहिं भणियं तुमं न याणसि, जाहे न मन्नइ ताहे संघसमवाओ कओ देवयाए काउस्सग्गो कओ जाहे सद्दिया सा आगया भणइसंदिसह त्ति, ताहे भणिया वच्च तित्थयरं पुच्छ किं जं सो गोट्ठामाहिलो भणइ तं सच्चं उदाहु दुब्बलियापूसमित्तपमुहो संघो भणइ तं सच्चं, ताहे सा भणइ ममं D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy