SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः] [२२३ सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुछणंसि वा रयहरणंसि वा गोच्छगंसि वा उडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय एगंतमवणेज्जा नो णं संघायमावज्जेज्जा इति । वृत्तिर्यथा-'से भिक्खू वा' इत्यादि, यावज्जागरमाणे वा इति पूर्ववदेव । ‘से कीडं वा' इत्यादि तद्यथा-कीटं वा पतङ्ग वा कुन्थु वा पिपीलिकां वा, किम् ? इत्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत एवं सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौनःपुन्येनैव सम्यक्, किम् ? इत्याह-एकान्ते तस्यानुपघातके स्थाने अपनयेत्-परित्यजेत् , नैनं त्रसं सङ्घातमापादयेत्-नैनं त्रसं सङ्घातं-परस्परगात्रसंस्पर्शपीडारूपमापादयेत्-प्रापयेत् , अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः । 'एकग्रहणे तज्जातीयग्रहणाद्' अन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं स्थण्डिलम् , शय्या सर्वाङ्गिकी वसतिर्वेत्युक्ता । इति श्रीदशवैकालिकसूत्रवृत्तौ हारिभद्रयां षट्जीवनिकायाध्ययनप्रान्ते ॥७॥ __ एतेन वार्द्धकादिकारणाद्दण्डको ग्राह्यो, न तु सर्वैरिति यत्केचन वदन्ति तदपास्तं द्रष्टव्यम् , विशेषानभिधानाद् गुच्छकरजोहरणादीनामपि कारणिकत्वापत्तेः । इति श्रीदशवैकालिकविचाराः। अथोत्तराध्ययनविचारा लिख्यन्ते तत्राचाम्लादितपोमहिम्ना यथा द्वादशवर्षाणि कुशलिनी द्वारिका स्थिता तथा लिख्यते अण्णत्थ वसुदेवनंदणेण बीयवारं पि घोसाविय नयरीए भो जायवा ! जो पुरजणा ! सुहलालिया ! महंतं दीवायणभयं समुट्ठियं ता विसेसेण धम्मपरायणा होह, पाणाइवायमुसावायपरदव्वहरणपरदारसंगपरिग्गहे जह सत्तीउ विवज्जेह, आयंबिलचउत्थछट्ठट्ठमदसमदुवालसाइं तवमणुढेह, पयत्तेण य देवसाहुपूयापरायणा होह, तेहि वि तह त्ति पडिवन्नं हरिवयणं, दीवायणो वि दुम्मई अइदुक्कर बालतवमणुचरिऊण बारवईविणासे कयनियाणो मरिऊण समुप्पण्णो भवणवासी D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy