SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ratan-t.pm5 2nd proof युद्धे हताः स्वर्गं गच्छन्तीति मिथ्याजनप्रसिद्धिनिराकरणविषये । साधूनां दण्डकग्रहणाक्षराणि । केचन जीवोपयोगस्वरूपास्तेऽवर्णा यावदस्पर्शाः, मतिज्ञानादयोऽपि तथैव इति विषये । पुष्दन्तग्रहणमाश्रित्य मिथ्यादृग्विकल्पितकल्पनाजालनिराकरणविषये । चन्द्रे कालिमाविषये व्यतिकरः कल्पितः, सा कालिमा चन्द्रविमानस्य मृगाङ्गकत्वाङ्गीकारेण विना कल्पना, इति विषये । स्वमतिकल्पितमतस्थापनेनाऽर्हदाद्याशातना भवतीति विषये । दैवैर्निक्षिप्तं तृणाद्यपि प्रहरणीभवतीति विषये । केवलिशरीरराज्जीवविराधना जायमाना न विरुद्धा, इत्यक्षराणि । सिद्धान्ते एकविंशतिवर्षसहस्त्रं यावत्, श्रीमद्वर्धमानस्वामिनस्तीर्थाव्यवच्छिन्न इति विषये । इहं चेहयाई वंदइ इत्यनेन प्रतिमा रिपवः प्रसह्य जिनप्रतिमा स्वीकारिता अपि ताः, शाश्वत्य एव तथाकल्पतया च देवैरेव नमस्करणीया इति प्रलपन्ति तन्निरस्तम् । आलोचना ग्राहकालोचनास्वरूपविषये । बहुजणे णं भंते! अण्णमण्णस्स णिग्गंथं च णं गाहावइकुलं कन्हलेसा णं भंते! कइवन्ना ? रायगिहे जाव एवं वायसी सेकेणणं भंते! एवं वुच्चइ चंदे ससी ? महुयादि समणे भगवं महावीरे देवे णं भंते ! महिड्डिए जाव रायगिहे जाव एवं वयासी एएसि णं भंते! चडवीसाए कइविहाणं भंते! चारणा पण्णत्ता ? दसहि ठाणेहिं संपन्ने अणगारे [ भग/श.७/३.९/३७५-३७६सू. ] [ भग. / श. ८/३.६/४०६सू. ] [भग. / श. १२/३५/५४३सू. ] [ भग. / श. १२ / ३.६ / ५४६सू. ] [ भग. / श. २०/३.८ / ७१५सू. ] ८० ८४ [ भग. / श. २०/३.९/८०१सू. ] [ भग. / २५-७-९५९] ८५ [ भग. / श. १२/३६/५४७-५४८सू. ] ८७ [भग. / श. १८/३.७ / ७४४सू. ] [ भग. / श. १८/३.७ / ७४५सू. ] [भग. / श. १८/३.८/ ७४९सू. ] ८५ ८८ m ८८ ९० ९२ ९४ ९६
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy