SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ratan-t.pm5 2nd proof शास्त्रे मुनीनां प्रायश्चित्तदानाधिकारे आगमश्रुताज्ञाधारणाजीतानां पञ्चानामपि व्यवहारः धर्मपुण्ययोः प्रतिविशेषविषये । स्थापनायाः सत्यत्वविषये । दानस्वरूपविषये । [ ४. समवायाङ्गविचाराः ] जिनप्रतिमापूजाविषये विराधना 'कूपखनन 'न्यायेन न दुष्टा, श्रीत्रिगद्गुरोश्चतुस्त्रिंशदतिशयाः । श्रावकाणामुपधानाक्षावबोधविषये । 'इच्चेइयं 'सूत्रेण जमालिदृष्टान्तः संसारभ्रमणैव, न तु चातुरन्तसंसारकान्तारे भ्रमणविषये । [ ५. भगवतीपञ्चमाङ्गविचारा: ] लिखितं पुस्तकादिकं पूज्यतमविषये । तापसादीनामुत्पादसूत्रम् । केचिच्च परेषां भिक्षुकादीनां दानं निषेधः, चतुर्दशीं विहाय पूर्णिमामावास्ययोरेव पौषधप्ररूपणा, अनेन श्रावकवर्णनसूत्रेण निरस्ताः । श्री जिनप्रतिमारिपून् प्रति जिनप्रतिमाक्षराणि । केवलिशरीराज्जीवविराधनाविषये । अष्टमीचतुर्दश्यादौ वेलावृद्धिहानी कि निबन्धने ? इति विषये । पंचविहे ववहारे पण्णत्ते । णवविहे पुन्ने पन्नत्ते । जणवय १ संमय २ ठवणा ३ दसविहे दाणे पन्नत्ते । अणुकंपा १ संग २ चोत्तीसं बुद्धाइसेसा पन्नत्ता । से किं तं वासगदसाओ ? इच्चेइयं दुवालसंगं गणिपिडगं "नमो बंभीए लिवीए" अह णं भंते! असंजयभवियदव्वदेवाणं ? तेणं कालेणं तेणं समएणं तुंगियाणामं णगरी होत्था, अत्थि णं भंते ! असुरकुमाराणं से जहा णामए हर सिया, कम्हा णं भंते! लवणसमुद्द [ स्था. ९/८३२सू.] [ स्था. ९/६७६सू. ] [ स्था. / ९३८सू. ] [ स्था. १० / ९५१सू. ] [ स्था. १० / ९५२सू. ] [सम. ३४ / ११०सू. ] [सम. २२२सू. ] [सम. २२३सू. ] [ भग. / श. १ / ३.१ / १सू. ] [ भग. / श. १/३.२ / ३२सू. ] [भग. / श. १/३५ / १३०सू. ] [ भग. / श. ३/३.२/१७०सू. ] [ भग. / श. ३/३.३/ १८१सू. ] [ भग. / श.३/३.३/१८३सू. ] ५५ ५८ ५८ ५९ ५९ ६१ ६५ ६७८ ६९ ७१ ७४ ७६ ७८ ७९
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy