SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ratan-t.pm5 2nd proof सामाचारीस्वरूपविषये । प्रायश्चित्तविषये । [ ६. ज्ञाताधर्मकथाङ्गविचाराः ] मिथ्यात्विकृतस्यापि मार्गानुसारिसदनुष्ठानस्य लाभहेतुरिति विषये । पुष्पमाहात्म्यं न केवलं ज्योतिःशास्त्रप्रसिद्धमेव, किं तु सिद्धान्तविदितमपीति विषये । तीर्थकरजन्मानन्तरं तीर्थङ्करमाताऽपत्यं न प्रसूते, इति प्रसिद्धिरशास्त्रीयैव, मर्लिजनस्यानुजो भाता श्रूयते इति विषये । प्रतिमापूजनविषये द्रौपद्या सविस्तरं प्रतिमा पूजिता, धार्मिक एवायं विधिरिति विषये । द्रौपदी परमश्राविका प्रतीयते इति विषये । पद्मनाभेन स्वभवने आहृता सती आचाम्लपरिगृहीतं षष्ठंषष्ठेन तपः द्रौपद्या कृतं यतो द्रौपदी श्राविका, इति विषये । कालीदेव्या यथाछन्दाया उत्सूत्रभाषिण्या अपि तद्भवेगृहीतालोचनाया अपि नान्तसंसारित्वं श्रूयते, किं तु इतस्तृतीयभवे मुक्तिरिति विषये । [ ७. उपासकदशाङ्गविचारा: ] प्रतिमावन्दनविधिविषये । श्रावकाणां प्रतिमा अनुष्ठेया इति जिज्ञासाविषये प्रतिमास्वरूपजिज्ञासाविषये च । दसविहा सामायारी पण्णत्ता । दसविहे पायच्छिते पण्णत्ते । तते णं तुमं मेहा ! गहिए रायवरसासणेसु तते णं सा चित्तगरसेणी तते णं सा दोवई तते णं से पंडुराया तते णं सा दोवती तते णं सा काली अज्जा समणं भगवं महावीरं वंदड़ समणस्स भगवओ महावीरस्स [ भग. / २५-७-९६०] [ भग. / २५-७-९६१] [ ज्ञाता. / १-१-३७/३८सू. ] [ ज्ञाता. / १-८-८६ / सू. ] [ ज्ञाता. / १-८- ९१सू. ] [ ज्ञाता. / १ - १६/१७१सू. ] [ ज्ञाता. / १ - १६/१७४सू. ] [ ज्ञाता. / १ - १६ / १७५सू. ] [ ज्ञाता. / २-१-१/२२०सू. ] [ उपा./अ.१/१०सू. ] [ उपा./अ. १-१५सू. ] ९६ ९६ ९८ १०० १०० १०२८ १०३ १०४ १०५ १०७ १०९
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy