SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ratan-t.pm5 2nd proof योगविधिसत्तासूचकसिद्धान्तः । मुनीनामशुद्धदानादिफलविषये। परमोपकारिणोर्मातापित्रोर्भक्त्यतिशयविषये । उपस्थापनाया अक्षराणि । सिद्धान्ताध्ययनं साधूनामेव सम्मतं न गृहस्थानामिति विषये। अल्पवृष्टिकारणानि। दो दिसाओ अभिगिज्झ तिहिं ठाणेहिं जीवा अप्पाउत्ताए तिण्हं दुप्पडियारं समणध्सो ! तओ सेहभूमीओ पण्णत्ता। [स्था.२/१-७६सू.] [स्था.३/१-१३३सू.] [स्था.३/१-१४३सू.] [स्था.३/२-१६२सू.] [स्था.३/२-१६२सू.] तओ थेरभूमीओ पण्णत्ता। तिहिं ठाणेहि अप्पवुट्टिकाए सिया । तओ न कप्पंति वाइत्तए (तओ अवायणिज्जा पण्णत्ता।) [स्था.३/३-१८९सू.] योगविधिसत्तासूचकं सूत्रम् । [स्था.३/४-२१७सू.] २४ श्रावकस्य चातुर्विध्यमतः श्रावकेष्वपि वैचित्र्यदर्शनान्न व्यामोहो विधेयः। देवानागमनहेतुप्रतिपादकं शास्त्रम् । उगादिविषविषयजिज्ञासाविषये । साधूनामाचार्योपाध्यायैः सह कलहस्थानानि । छद्मस्थकेवलिवस्त्रापहारादिसूत्रे । चत्तारि समणोवासगा पण्णत्ता। [स्था.४/३-३४३सू.] चाहिं ठाणेहिं अहुणोववन्ने देवे [स्था.४/३-३४५सू.] चत्तारि जाइ आसीविसा पण्णत्ता। [स्था.४/४-३६४सू.] आयरियोवज्झायस्स णं [स्था.५/१-४३३सू.] पंचहिं ठाणेहिं छउमत्थे उदिन्ने [स्था.५/१-४४३सू.] पंचहि ठाणेहिं केवली उदिन्ने [स्था.५/१-४४३सू.] साधूनां परमनिषिद्धोऽपि स्त्रीस्पर्शो निर्ग्रन्थ्यव लम्बनादौ विहितत्वेनोक्तः, सूत्राज्ञामैव सर्वत्र प्रमाणमिति विषये। कैश्चित् कारणैराचार्योपाध्यायस्यापि गणापक्रमणं भवतीति विषये। पंचहि ठाणेहिं निग्गंथे निग्गंथि गिण्हमाणे वा [स्था.५/२-४७५सू.] पंचहिं ठाणेहिं आयरियउवज्झायस्स गणावक्कमणे पण्णत्ते। [स्था.५/२-४७७सू.]
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy