SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ratan-t.pm5 2nd proof साधूनां गृहस्थवस्त्रपात्र भोगनिषेध इति विषये । योगोद्वहनमागमोक्तमिति तात्पर्यविषये । पृथिव्यादिजीवत्वे युक्तिसन्दर्भित आगमः । साधूनां केनचिद्विप्रादिना वापीकूपसत्रादिषु पुण्यं न वेति पृष्टे सति तैर्यत्कार्यं तद्विषये । राज्ञा अन्येन वेश्वरेण कूपतडागयागसत्रदानाद्युद्यतेन पुण्यसद्भावं पुष्टैर्मुमुक्षुभियद्विधेयं तद्विषये । औदायिकादिभावस्वरूपः । सम्यग्मिथ्यावादित्वविभागः । ज्योतिर्निमित्तादिज्ञानानां पूर्वान्तःपातित्वेन गणधरप्रणीतविषये । सुविवेचितं निमित्तश्रुतमपि न व्यभिचारीति विषये । शास्त्रे निद्राकालविषये । साधूनामवज्ञाकारी आगाढमिथ्यादृष्टिः । केचन केवलिनामाहारमनागमिकमयौक्तिकं च मन्वते तदवबोधविषये । मूर्त्तामूर्त्तयोर्जीवकर्मणोः सम्बन्धविषये । द्वादश या नित्यत्वं कथं घटते ? एतद्विषये । श्रीजिनशासनेऽनुकम्पादानस्य कुत्राप्यनिषेधः, इति विषये । [ ३. स्थानाङ्गविचाराः कृष्णपाक्षिकशुक्लपाक्षिकयोः स्वरूपजिज्ञासाविषये, लेश्यास्वरूपविषये । परमत्ते अन्नपाणं, गिहे दीवमपासंता, सव्वाहिं अणुजुतीहिं जे अ दाणं पसंसंति, दुहओ वि ते ण भासंति, भावसमोसरणं पुण सम्मट्ठी किरियावादी, संवच्छरं सुविणं लक्खणं च केई निमित्ता तहिया भवंति, संजमजायामायवत्तियं से एगइओ समणं वा अंतोमुहुत्तमद्धा नत्थ बंधे व मोक्खे वा कामं दुवालसंगं, दयावरं धम्मं दुगुंछमाणो एका कण्हपक्खियाणं वग्गणा [ सूय. श्रु.१ / अ. ९ / ४५६गा. ] [ सूय. श्रु.१ / अ. ९/४७०गा. ] [ सूय.श्रु.१/अ.११ / ५०५गा. ] [ सूय. श्रु.१ / अ. ११/५१६गा. ] [ सूय. श्रु.१/अ. ११/५१७गा. ] [ सूय. श्रु.१ / अ.१२/११७नि.गा. ] [ सूय. श्रु.१/अ. १२/१२१नि.गा. ] [ सूय. श्रु.१/अ.१२/५४३गा. ] [ सूय. श्रु.१ / अ. १२ / ५४४गा. ] [ सूय.श्रु.२/अ.२ / ६४७सू.मध्ये ] [ सूय. श्रु.२/अ.२ / ६६४सू. मध्ये ] [ सूय. श्रु.२/अ.३/१७६ नि.गा. ] [ सूय. श्रु.२/अ. ५ / ७११गा. ] [ सूय. श्रु.२/अ.६ / ९८८ - १८९नि.गा. ] [ सूय. श्रु.२/अ.६ / ७८२गा. ] [ स्था. १-५१सू. ] १९ १९ २० २१ २१ २२ २३ २४ २५ २६ २७ २८ ३१ ३२ ३३ ३४ २३
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy