SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अगीतार्थानां सभासमक्षव्याख्यानकरणनिषेधविषये।। निर्लक्षण उपधिर्मुनिभिर्न रक्षणीय इति विषये। ratan-t.pm5 2nd proof वस्त्रपरिकर्मणा साधूनामनुचितेति विषये । समियाए संजए भासं भासेज्ज- [आचा.श्रु.२/चू.१/अ.४/ तं जहा - एगवयणं १ उ.१/४६६सू.] से भिक्खू वा भिक्खुणी वा [आचा.श्रु.२/चू.१/अ.५/ से जं पुण वत्थं जाणिज्जा उ.१/४८१सू.] से भिक्खू वा भिक्खुणी वा [आचा.श्रु.२/चू.१/अ.५/ अहेसणिज्जाई उ.२/४८३सू.] समणे भविस्सामि अणगारे [आचा.श्रु.२/चू.१/अ.७/ उ.१/४८९सू.] दण्डकग्रहणमागमिकमिति विषये। सुत्तेण सूचियं चिय, [सूय.सू.१/नि.२१गा.] अहिगरणकडस्स भिक्खुणो, [सूय.श्रु.१/अ.२/उ.२/१२९गा.] ते हम्ममाणा णरगे पडंति, अस्सि च लोए अदुवा परत्था, [२. सूत्रकृताङ्गविचाराः] प्रकरणसिद्धान्तविवरणस्वीकारविषये । अधिकरणकारि वचनं वदतः साधोभूयसी हानिर्भवतीति विषये। दुःकर्मवशतो नारका अशुच्यादिविरूप माहारमाहारयन्तीति विषये। कर्मभोगफलविषये। सन्निधिदोषदुष्टस्य स्नातुर्वस्त्रविभूषण प्रक्षालनादिकारिणश्च दूरे संयम इति विषये। परिणतपत्रफलशाकाद्यादरणे तत्तत्कालीनसंविग्न गीतार्थचारणैव प्रमाणमिति विषये । मुनीनामाहाराद्यर्थं गृहस्थप्रशंसनं परमापाय करणमिति विषये। साधूनां परस्परक्रिया न कल्पते इति विषये । [सूय.श्रु.१/अ.५/उ.१/३११गा.] [सूय.श्रु.१/अ.७/३८४गा.] जे धम्मलद्धं विनिहाय भुंजे, [सूय.श्रु.१/अ.७/४०१गा.] कम्मं परिन्नाय दगंसि धीरे, [सूय.श्रु.१/अ.७/४०२गा.] णिक्खम्म दीणे परभोयणंमि, पाणहाउ य छत्तं च, [सूय.श्रु.१/अ.७/४०५गा.] [सूय.श्रु.१/अ.९/४५४गा.]
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy