SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि प्रकरणम् अष्टाह्लिकाभिधामेकां, रथयात्रामथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ॥ तत्राष्टाह्लिकास्वरूपं प्रागुक्तम् । तासु सविस्तरं सर्वचैत्यपरिपाटीकरणाद्यष्टाह्निका यात्रा । इयं चैत्ययात्राऽप्युच्यते । रथयात्रा तु हैमपरिशिष्टपर्वण्येवमुक्ता च सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे सङ्खेनान्यत्र वत्सरे ॥ मण्डपं चैत्ययात्रायां सुहस्ती भगवानपि । एत्य नित्यमलञ्चक्रे श्रीसङ्गेन समन्वितः ॥ सुहस्तिस्वामिनः शिष्यपरमाणुरिवाग्रतः । कृताञ्जलिस्तत्र नित्यं निषसाद च संप्रति ॥ यात्रोत्सवान्ते सङ्केन रथयात्रा प्रचक्रमे । यात्रोत्सवो हि भवति संपूर्णो रथयात्रया ॥ रथोऽथ रथशालाया दिवाकररथोपमः । निर्ययौ स्वर्णमाणिक्यद्युतिद्योतितदिङ्मुखः ॥ श्रीमदर्हत्प्रतिमाया रथस्थाया महर्द्धिभिः । विधिज्ञैः स्नात्रपूजादि श्रावकैरुपचक्रमे ॥ क्रियमाणेऽर्हतः स्नात्रे स्नात्राम्भो न्यपतद्रथात् । जन्मकल्याणके पूर्वं सुमेरुशिखरादिव ॥ श्राद्धैः सुगन्धिभिर्द्रव्यैः प्रतिमाया विलेपनम् । स्वामिविज्ञिप्सुभिरिवाकारि वक्त्राहितांशुकैः ॥ मालतीशतपत्रादिदाममिः प्रतिमाऽर्हतः । पूजिताऽभात् कलेवेन्दोर्भृता शारदवारिदैः ॥ A A A A A A A A पञ्चमः प्रकाशः ४४३
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy