SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ २९२] [ सविवरणं धर्मोपदेशमालाप्रकरणम् पसूया दारयं । ‘मा साहु- साहुणीणमुवघायकिलेसाइणो हवंतु' चिंतंतीए रि(र)ट्ठवद्धणनामंकियाए रयणमुद्दियाए सह मुक्को नरिंदभवणंगणे । मोत्तूण अवक्कंता साहुणी। दारओ वि उवरि[म]तलारूढेण मणिप्पभासमुज्जोयगयणंगणो दिट्ठो राइणा, घेत् यदिणो धारिणीए - 'एस ते अपुत्ताए पुत्तो' त्ति । 'पच्छण्णगब्भा देवी पसूय' 5 त्ति कयं महावद्धावणयं । अपि च- "रणे वने शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि” ॥ [ ] साहुणीहिं पुच्छिया- 'कत्थ एगागिणी गया ?' । तीए भणियं - 'वावण्णं डिंभरूवं जायं, तस्स परिद्व्वणत्थं' । सो य पंचधाईपरिवुडो वड्ढिरं पवत्तो । कयं च से नामं 10 मणिप्पभो । साहुणी य महादेवीए सह मित्तिं काऊण दारयमभिनंदावे | कमे संपत्तजोव्वणस्स मओ ज ( जि )यसेन (ण) नरिंदो । 'असाधारणगुणावास' त्ति काऊण अणिच्छंतो वि अहिसित्तो महासामंतेहिं रायाहिसेएणं । अपि च- “नोदन्वानर्थितामेति, न वाऽम्भोभिर्न पूर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः " ॥ [ ] पयाणुरागाइगुणगणावज्जियं परिणयं रज्जं । एवं च जम्मंतरसमुवज्जियपुण्णाणुभावजणियं तिवग्गसारं जीवलोयसुहमणुहवंतस्स समइक्कंतो कोइ कालो । ‘अव्वो ! जीए कएण भाया वावाइओ, सा वि देवी न जाया' समुप्पण्णपच्छायावो तेणं चिय सुयस्स अवंतिसेणकुमारस्स रज्जं दाऊण तक्कालाणुरूवकयकायव्वो महाविभूईए पव्वइओ अवंतिवद्धणनरिंदो । अवंतिसेणराइणा वि सिद्धा सव्वे वि पुव्वराइणो, नवरं 20 मणिप्पभराइणा पत्तकालो वि न पट्टाविओ करो । तस्स मग्गणत्थं पेसिओ दूओ । पडिहारनिवेइओ य पविट्टो एसो । कयजहारिहकायव्वो भणिउं पयत्तो त्ति— 'आइसइ महाराओ अवंतिसेणो मणिप्पभनरिंदं । 15 44 कालाणुरूवकप्पं दाऊणं रज्जमणुहवसु' ॥ तओ अपुव्वऽवमाणसद्दं सोऊण समुप्पण्णदारुणकोवानलपम्हुटुकायव्वेण भणियं 25 राइणा - ' अरे रे ! एयस्स असमिक्खियजंपिरस्स झत्ति जिब्भं छिंदह' । तओ 'जं १. क. 'णु । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy