SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ निःस्पृहपूजायां धर्मघोष-धर्मयशःकथा] [२९३ महाराओ आणवेइ' गहियसत्था समुट्ठिया पुरिसा । एत्यंतरम्मि मुणियमणोवियप्पेण पढियं दूएणं ति "राजन् ! वाक्यं परस्येदं वयं वाग्मात्रोपहारिणः, त्वं चान्ये च महीपालाः सर्वे दूतमुखा यतः ॥ निपतत्स्वपि शस्त्रेषु संवृत्ते च महाहवे, दूतानां प्रेषणं युक्तमवध्यत्वं च नीतिषु" ॥[ ] तओ मुणियनीईसत्थेण पुणो वि भणियं पहुण त्ति "दूय त्ति जं न वज्झो एवं भणिऊण वच्चसि हयास !। इहरा एवं भणिरो जीवंतो जाइ किं पुरिसो ?" ॥ [ ] दूएण वि गंतूण निवेइओ एस वुत्तंतो अवंतिसेणराइणो । सो वि महाबल- 10 समुद्दएणं पयट्टो कोसंबीहुत्तं । कमेण य समासण्णीहूओ तीए । मुणियवुत्तंतेण य कया मणिप्पहराइणा वि जुज्झसामग्गी । ताण य धम्मघोस-धम्मजसमुणीण कयपडिकम्माण पढमसाहुणा चिंतियं-'हा समणसंघाओ विगयभयाए सक्कारो इहट्ठियाए पाविओ, तहाऽहमवि पाविस्सामो । इहइ च्चिय अणसणे ठामि' । तहा कयं । धम्मजसो पुण–'कममक्खए समाढत्ते किं पूयासक्कारेण कायव्वं? । तत्थ 15 वच्चामि, जत्थ न कोइ जाणइ' भावेंतो कोसंबीए उज्जेणीए य अंतरे वच्छगातीरपव्वयस्स कंदरम्मि ठिओ अणसणेणं ति । अवि य__ "नो इहलोगट्ठाए तवमहिट्ठिज्जा, नो परलोगट्ठियाए तवमहिट्ठिज्जा, नो कित्तिवण्णसद्दसिलोगट्ठियाए तवमहिट्ठिज्जा, नण्णत्थ निज्जरट्ठियाए तवमहिट्ठिज्जा, नण्णत्थ अरि( आर )हतिएहिं हेऊहिं तवमहिडिज्ज त्ति" ॥[द.वै./९/४सू.] 20 एवं अवंतिसेणेण य आगंतूण रोहिया कोसंबी । तओ सण्णज्जंति महासुहडा, आउलीहोंति निओइणो, कप्पिज्जंति करिणो, पक्खरिज्जंति तुरंगमा, सज्जिज्जन्ति संदणा, सम्माणिज्जंति सुहडा, सच्चविज्जंति पहरणगणा, अणुणिज्जंति पिययमाओ, विलहिज्जंति जहारिहकरितुरंगमाइणो, “किमेत्थ भविस्सइ ?' त्ति समाउलीहोंति णागरया । 25 १. क. ज. दूइ त्ति जमव । २. क. ज. °णिओ । ३. क. °मणु° । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy