SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ निःस्पृहपूजायां धर्मघोष-धर्मयशःकथा ] [२९१ इओ य उज्जेणीए नयरीए अणेगनरनाहपणयपायपंकओ रायसिरिसंकेयट्ठाणं चंडपज्जोओ महानरिंदो । तस्स य दोन्नि पहाणपुत्ता भाउणो पालगो, गोपालगो य। गोपालगो निविण्णकामभोगो पव्वइओ । पालगो राया संवुत्तो । तस्स दोण्णि वि पहाणपुत्ता भाउणो अवंतिवद्धणो, रि( र)ट्ठवद्धणो य । अवंतिवद्धणं रायाणं रि र)?वद्धणं च जुवरायं काऊण पव्वइओ पालगो त्ति । अण्णया वसंतूसवे 5 नंदणवणोवमे बाहिरुज्जाणे वीसत्थं रमंतीए जुवरायभारियाए धारिणीए सरीरसोहं निएऊण चिंतियमवंतिवद्धणनरिंदेणं । अवि य "किं मज्झ जीविएणं ? रज्जेण वि जइ इमाइ सह भोगे । सुरसुंदरिसरिसाए जहिच्छियं भो ! न भुंजामो ।। सो च्चिय जयम्मि धण्णो सो च्चिय सोहग्गगव्विओ समओ। 10 जो एयाए पावइ मुहकमलं चंचरीउ व्व" ॥ तओ संजायवम्महेण पट्टविया दूई । साहिओ नरिंदहिप्पाओ । तीए भणियमलमेयाए संकहाए, परिहरिओ एस मग्गो खुड्ड(द)सत्तेहिं पि । "अपि चण्डानिलोद्भूततरङ्गस्य महोदधेः ।। शक्येत प्रसरो रोद्धं नानुरक्तस्य चेतसः" ॥[ ] पुणरुत्तं च पत्थिज्जंतीए अवियप्पं भणियमणाए–'हला ! दूइए ! किं भाउणो वि न लज्जए राया ?' । एयं सोऊण वावाइओ टुवद्धणो । पुणो वि भणाविया-'संपयं इच्छसु , अवणीयं ते सल्लं' । 'अव्वो ! मम लुद्धेण वावाइओ गुणरयणमहोअही अज्जउत्तो इमिणा नरिंदाहमेण, तो जाव सीलभंगं न करेइ, ताव अवंतिसेणं पुत्तं मोत्तूणमिहेव अन्नत्थ वच्चामो' चिंतिऊण गहियाभरणा पयट्टा सत्थेण सह, कोसंबीए 20 कमेण य संपत्ता । तत्थ दिट्ठाओ साहुणीओ । वंदिऊण य पुणरुत्तं पुच्छियाए साहिओ परमत्थो । संजायसंवेगाइसया य निक्खंता एसा । अपत्था(च्छा)सिणो विव वाही वड्डिउमाढत्तं पोट्टं । पुच्छिया ए(य) पवत्तिणीए–'वच्छे ! किमेयं ?' । तीए भणियमावण्णसत्ता पव्वइया, न पुव्वं सिटुं, मा पव्वज्जा न होहिति' त्ति । मयहरियाए भणियं-'न सुंदरं कयं' । पच्छण्णाए वड्डिओ गब्भो । कमेण य सव्वलक्खणजुत्तं 25 15 १. क. रिटु । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy