SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २९०] [ सविवरणं धर्मोपदेशमालाप्रकरणम् च णेण–'कीस विसण्णो ?' । तओ सब्भावे पिसुणिए भणियं दढमित्तेण–'वयंस ! पियाए विणा तुमं न हवसि, तए मरते अहं न जीवामि । जइ ममेत्थ पत्तकालंअडवीए पुलिंदेहितो मुल्लेण घेत्तूण अच्चंतगुत्ते आणेमि दंते' । तओ पुलिंदयजुग्गदव्वाणि घेत्तूण गओ एसो । गहियदंतो य पत्तो नगरबाहिं, तणपूलयविट्ठिय य पइसारिउमारद्धो । तओ वसभेण गहिए पूलए 'खड' त्ति पडिओ दंतो। 'विरुद्धकारि' त्ति गहिओ नरेंदपुरिसेहिं । समप्पिओ नरिंदस्स । तेण वि य वज्झो समाइट्ठो । तओ सोऊण पायवडिओ धणमित्तो विण्णविउमाढत्तो-'देव ! न एयस्स महाणुभावस्स दोसो, मए एयं रायविरुद्धं काराविओ, तो मोत्तूण एयं ममं वावाएसु' । दढमित्तो पुच्छिओ-'किं व सच्चमिणमो?' । तेण भणियं-'देव ! नाहमेयं वियाणामि, नवरं 10 मम पाणसंरक्खणत्थं नियजीवियमुज्झइ' । तओ कह कह वि मुणियवुत्तंतेण राइणा सक्करिऊण मुक्का। उवणओ कायव्वो। ॥धणमित्तक्खाणयं समत्तं ॥ 15 इच्छंतस्स वि पूया न होइ जह धम्मघोससाहुस्स । पुण्णरहियस्स जायइ धम्मजसस्सेव पुण्णेहिं ॥११॥ [इच्छतोऽपि पूजा न भवति यथा धर्मघोषसाधोः । पुण्यरहितस्य जायते धर्मयशस इव पुण्यैः ॥९१।।] कथमिदम् ? [१४८. निःस्पृहपूजायां धर्मघोष-धर्मयश:कथा ] 20 तिवग्गसाहणुज्जयजणसमाउलाए बारवइसंकासाए कोसंबीए महानयरीए राय लच्छिमंदिरं अजियसेणो राया । धारिणी महादेवी । तीए च्चिय सुयरयणमहोअहिणो धम्मवसू आयरिया । ताणं च दो पहाणसीसा धम्मघोसो धम्मजसो य । अज्जचंदणाणुकारिणी विणयवई पवत्तिणी। विगयभया से सीसणिया। तीए भत्तं पच्चक्खायं । संघेण य महापूयासक्कारेण य निज्जविया। ते य धम्मघोस-धम्मजसा 'चत्तारि विचित्ताई 25 विगइनिज्जूहियाणि चत्तारि' इमिणाऽऽगमविहाणेण सरीरपरिकम्मं काउमाढत्ता। १. क. सं°। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy