SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [१११ नवमं परिशिष्टम् ] युक्तं..............सोमसचिव: कुन्देन्दुशुधैर्गुणैरिद्धः सिद्धनृपं विमुच्य सुकृती चक्रे न कञ्चिद्विभुम् । रङ्गदभृङ्गमदप्रदच्छदमदः श्रीसद्म पद्मं किमु , सोल्लासाय विहाय भास्करमहस्तेजोन्तरं वाञ्छति ॥२॥ पर्यणैषीदसौ सीतामविश्वामित्रसंगतः । असूत्रितमहाधर्मलाघवो राघवोऽपरः ॥३॥ (२) सं० १२८४ वर्षे श्रीमत्पत्तनावा*स्तव्य प्राग्वाट ठ० श्रीचंडप्रसाद सुत ठ० श्रीसोमः ॥ (३) सं० १२८४ वर्षे श्रीमत्पत्त*नवास्तव्य प्राग्वाट ठ० श्रीपूनसीह सुत ठ० आल्ह*णदेवी कुक्षिभूः ठ० पेथडः ॥ ___ 10 सं० १३५२ वर्षे कार्तिक सु० ११ गुरु सं० पेथड सुत सं महाकेन परघरुसमेत मुरति करावित ॥ ___ 15 अर्बुदाचलगतौ अवशिष्टौ शिलालेखौ ॥ (१-२५६) द० ॥ सं० १२८७ वर्षे चैत्र वदि ३ शुक्रे महं० श्रीवस्तुपाल महं० श्रीतेजःपालाः ॥ य[:] पूर्वजपुण्याय अस्मिन्नर्बुदगिरौ श्री 20 (२-२६०) नृपविक्रमसंवत् १२८७ वर्षे फाल्गुण सु(व)दि ३ सोमे(रवौ) अद्येह श्रीअर्बुदाचले श्रीमदणहिलपुरवास्त० प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोमान्वये महं० श्रीआसरासुत महं० मालदेव महं० श्रीवस्तुपालयोरनुज भ्रातृ महं० श्रीतेजःपालेन स्वकीयभार्या महं० श्रीअनुपमदेवीकुक्षिसंभूत सुत महं० श्रीलूणसीहपुण्यार्थं अस्यां 25 श्रीलूणवसहिकायां श्रीनेमिनाथमहातीर्थं कारितं ॥ छ । छ । (श्रीजयंतविजयजीसंगृहीत श्रीअर्बुदप्राचीनजैनलेखसंदोह) D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy