SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११०] [श्रीतारणदुर्गस्थादिः शिलालेखः श्रीतारणदुर्गस्थः शिलालेखः ॥ (५४३) द० ॥ स्वस्ति श्रीविक्रमसंवत् १२८५ वर्षे फाल्गुण शुदि २ रवौ । श्रीमदण5 हिलपुरवास्तव्य प्राग्वाटान्वयप्रसूत ठ० श्रीचंडपात्मज ठ० श्रीचंडप्रसादांगज ठ० श्रीसोमतनुज ठ० श्रीआशाराजनन्दनेन ठ० कु(*)मारदेवीकुक्षिसंभूतेन ठ० श्रीलूणिग महं० श्रीमालदेवयोग्युनेजन महं० श्रीतेजःपालाग्रजन्मना महामात्यश्रीवस्तुपालेन आत्मनः पुण्यभिवृद्धये इह श्रीतारंगकपर्वते श्रीअजितस्वामिदेवचैत्ये श्रीआदिनाथदेवजिनबिंबालंकृतं खत्तकमिदं कारितं । प्रतिष्ठितं श्रीनागेन्द्रगच्छे 10 भट्टारकश्रीविजयसेनसूरिभिः ॥ ( ४) 15 श्रीशजयपद्या( पाज )शिलालेखः ॥ (१) [श्रीमदणहिलपत्तन]वास्तव्य प्राग्वाटान्वय(२) [प्रसूत ठ० श्रीचंडतनुज] ठ० श्रीचंडप्रसादां(३) [गज ठ० श्रीसोमपुत्र] ठ० श्रीआशाराजनं(४) [दनेन ठ० श्रीलूणिग ठ०] श्रीमालदेव संघप(५) [ति महं० श्रीवस्तुपालानु]ज महं० श्रीतेजःपाले(६) [न श्रीशत्रुजयतीर्थे] संचारपाजा कारिता ।। 20 अणहिलपत्तनान्तर्गताः शिलालेखाः ॥ ॥ सं० १२८४ वर्षे ॥ विश्वानन्दकरः सदा गुरुरुचिर्जीमूतलीलां दधौ, सोमश्चारुपवित्रचित्रविकसद्देवेशधर्मोन्नतिः । चक्रे मार्गणपाणिशुक्तिकुहरे यः स्वातिवृष्टिव्रजैमुक्तैर्मौक्तिकनिर्मलं शुचि यशो दिक्कामिनिमंडनम् ॥१॥ 25 D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy