SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ शिशुपालवधम् अस्तु सोऽपि शत्रुः को दोषस्तत्राह--- संभाव्य त्वामतिभरक्षमस्कन्धं सुबान्धयः । सहायमभ्घरधुरां धर्मराजो विवक्षते ।। १०३ ।। सम्भाग्येति ॥ बन्धुरेव बाम्धवः म धर्मराजः अतिभरस्य क्षमः स्कन्धो यस्य स तम् । समानस्कन्धमित्यर्थः । स्वां सहायं सम्माम्याभिसम्धाय । अध्वरस्य धुर. मध्वरधुराम् । 'ऋक्पूर-' (५।४।७४) इत्यादिना समासान्तोऽन्प्रत्ययः। समासाम्तानां प्रकृतिलिङ्गत्वात्तत्पुरुषे परवल्लिङ्गत्वे टाप् । विवक्षते वोढुमिच्छति । वहतेः स्वरितेतः सन्नन्ताल्लिट् । तथा हि--विरोधे विश्वासघातो बन्धुद्रोहश्च दो स्यातामिति भावः । विशेषणसाम्यात्प्रस्तुत यागधमंप्रतीतेः समासोक्तिः ॥१०३॥ ___ अन्वयः- हे कृष्ण ! ) बान्धवः सः धर्मराजः अतिभरक्षमस्कन्धं स्वाम् सहायम् सम्भाष्य अध्वरधुरां विवक्षते ॥ १०३ ॥ हिन्दी अनुवाद - ( उद्धव जी श्रीकृष्ण से कहते हैं कि हे श्रीकृष्ण ! ) अच्छे भाइयोंबाले वह युधिष्ठिर तो महान् भार के वहन करने में समर्थ कन्धेवाले भापको ही सहायक समझकर , यह ) चाहता है कि आप उसके यज्ञ भार को धारण करें ( वहन करें ) अर्थात् युधिष्ठिर ने तो भार उठाने में समर्थ समझकर आपको ही यज्ञ का उत्तरदायित्व सौंपा है । उपर्युक्त श्लोक में समासोक्ति अलकार है ।। १०३ ॥ प्रसन- उद्धव जी युधिष्ठिर के यज्ञ-समारोह के अवसर पर शिशुपाल पर आक्रमण करने से संभावित अन्य दोषों की ओर श्रीकृष्ण का ध्यान आकर्षित करते हैं ननु प्रतिश्रुश्याऽकरणे दोषः प्रागेव, परिहारे तु को दोष इत्यत माह महात्मानोऽनुगृह्णन्ति भजमानान् रिपूनपि । सपत्नीः प्रापयन्त्यग्धिं सिन्धवो नगनिम्नगा। ॥ १०४।। महात्मान इति ॥ महात्मानो निग्रहानुग्रहसमर्था भजमानान् शरणागतान रिपुनप्यनुगृह्णन्ति । कि मुत बन्धूनिति भावः । अर्थान्तरं न्यस्यति-सिन्धवो महानवः समान एकः पतिर्यासां ताः सपत्नीः । नित्यं सपरन्यादिषु' (४।१३५) इति डोप नकारपव । नगनिम्न गा गिरिनिर्झरिणीरब्धि प्रापयन्ति । स्वसौभाग्यं ताभ्यः प्रयच्छन्तीति भावः । अत: परिहारोऽप्यनथं इति भावः ॥ १०४ ॥ अन्वयः-महात्मानः (पुरुषाः) भजमानान् रिपून् अपि अनुगृह्णन्ति, (यथा) सिन्धवः सपत्नी: नगनिम्नगाः अब्धि प्रापयन्ति ॥ १०४ ॥ १. स बान्धवः ।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy