SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ५७ प्रसङ्ग-नारदमुनि ने भगवान् श्रीकृष्ण से कहा कि शिशुपाल ने अपनी शक्ति से देवों और दानवों को अपने वश में कर लिया है स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयो' यदृच्छया ॥ दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान्हसत्यसौ ॥ ७१ ॥ स्वयमिति ॥ यदृच्छया स्वेच्छया स्वयं सामयन । न तु देवताप्रसादबलादिति भावः । सुरदैत्यरक्षसां देवदानवयातुधानानामनुग्रहावग्रहयोः प्रसादनिग्रहयोर्विधाता कर्ता असौ शिशुपाल: अभिराद्धाभिराराधिताभिर्देवताभिरीश्वरादिभिवितीर्णो दत्तो वीर्यातिशयः प्रभावातिशयो येषां तान्दशाननादीन्हसति । अनन्यप्रसादलब्धश्वयें मयि कथं याचकस्तुल्यतेति गर्वाद्धसतीत्यर्थः ।। ७१ ॥ अन्वयः-यदृच्छया स्वयं सुरदैत्यरतसाम् अनुग्रहावग्रहयोः विधाता असौ अभिराद्धदेवता-वितीर्णवीर्यातिशयान् दशाननादीन् हसति ।। ७१ ॥ हिन्दी अनुवाद-स्वेच्छासे (देवताओं के वरदान से नहीं, अपितु अपने पुरुषार्थ से ) देव-दानघों और राक्षसों पर दया करनेवाला या उनको दण्ड देनेवाला यह ( शिशुपाल) देवताओं की कृपा से प्राप्त अतिशय शक्तिवाले रावणादिका उपहास करता है ॥ ७१॥ प्रसङ्ग-प्रस्तुत श्लोक में महाकविमाघ शिशुपालकृत जगत्-उत्पीडन का वर्णन करते हैं बलावलेपादधुनापि पूर्ववत्प्रवाध्यते तेन जगजिगीषुणा ॥ सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि ।। ७२॥ बलेति ॥ जिगीषुणा नित्योत्साहवतेत्पर्थः । तेन शिशुपालेन बलावलेपावलगर्वादधुनापि पूर्ववत्पूर्वजन्मनीव जगत्प्रपाध्यते । तथा हि-सती पतिव्रता योषिदिव सुनिश्चलाऽतिस्थिरा प्रकृतिः स्वभावो भवान्तरेषु जन्मान्तरेष्वपि पुमांसमभ्येति । 'पति या नाभिचरति मनोवाक्कायसंयता। सा भर्तुर्लोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥ इति मनुः । उपमोपमेयपुरस्कृतोऽर्थान्तरन्यासः ॥ ७२ ॥ अन्वयः-जिगीषुणा तेन बलावलेपात् अधुना अपि पूर्ववत् जगत् प्रवाध्यते, सुनिश्चला प्रकृतिः, सती योषित् इव भवान्तरेषु अपि पुमांसमभ्येति ॥ ७२ ॥ हिन्दी अनुवाद-जयाभिलाषी वह (शिशुपाल) बल के दर्प से इस समय भी, अपने पूर्व जन्म की भाँति ( अर्थात् रावण जन्म की तरह) जगत् को त्रस्त कर १. ०पग्रहयो। २. सुनिश्चिला पुमांसमन्वेति ।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy