SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम् अनल्पदग्धारिपुरानलोज्ज्वलैनिजप्रतापैर्वलयं ज्वलद् भुवः । प्रदक्षिणीकृत्य जयाय सृष्टया रराज नोराजनया स राजघः ॥ १० ॥ जीवातु-अनल्पेति । राज्ञः प्रतिपक्षानिति भावः, हन्तीति राजघः शत्रुधातीस्यर्थः 'राजघ उपसंख्यानमिति निपातः । नल: अनल्पं दग्धानि अरिपुराणि शत्रुराष्ट्राणि यः तथोक्ताः अनलवत् उज्ज्वलाः तै: निजप्रतापैः कोषदण्डसमुत्य. तेजोभिः ‘स प्रतापः प्रभावश्च यत्तेजः कोषदण्डजमि'त्यमरः । ज्वलत् दीप्यमानं भुवः वलयं भूमण्डलं प्रदक्षिणीकृत्य प्रदक्षिणं परिभ्रम्य क्रमेण सर्व दिगविजेतृत्वादिति भावः । जयाय सृष्टया सर्वभूजयनिमित्तं कृतयेत्यर्थः, पुरोहितैरितिशेषः । नीराजनया आरातिकया रराज शुशुभे दिशो विजित्य प्रत्यावृत्तं विजिगीषु स्वपुरोहिताः मङ्गलसंविधानाय नीराजयन्तीति प्रसिद्धिः । केचित्त निजप्रतापरिव जयाय सष्टया जयार्थयेवेत्यर्थः । नीराजनया आरातिकया ज्वलत् दीप्यमानं भुवो वलयं भूचक्रं प्रदक्षिणीकृत्य प्रदक्षिणं परिभ्राम्य रराज । तत्र ज्वलत्प्रतापानलो नानादिग्जैत्रयात्रायां प्राच्या दिप्रादक्षिण्येन भूमण्डलं परिभ्रमन् निजप्रतापनीराजनया भूदेवतां नीराजयन्निव रराजेत्युत्प्रेक्षा व्यञ्जकाद्यप्रयोगाद्गम्या । इति व्याचक्षते । तन्न सभीचीनम्, निजप्रतापरित्यस्य नीराजनयेत्यनेन सामोनाधिकरण्यासङ्गतेरिति ।। १०॥ अन्वयः–स राजघः अनल्पदग्धारिपुरानलोज्ज्वल: निजप्रतापः ज्वलद भुवः वलयं प्रदक्षिणीकृत्य जयाय सृष्टया नीराजनया रराज । हिन्दी-शत्रु राजाओं का हंता वह ( नल ) शत्रुओं की प्रभूत पुरियों को जलाडालने वाले अग्नि से उज्ज्वल स्वकीय प्रतापपुंज द्वारा जलते-दमकते भू-वलय ( भूखंड ) की प्रदक्षिणा करके विजयार्थ प्रस्तुत आरातिक-आरती से सुशोभित हुआ। टिप्पणी-राजा नल जब भी सामान्य शत्रुओं को नहीं, राजाशत्रुओं को जीतकर और उनके नगरों को क्षार-क्षार कर विजयी हो लौटता था, तब पुरोहितादि विजयो नरेश को आरती उतारा करते थे । 'भूवलय की प्रदक्षिणा' से नल का समस्त पृथ्वी-मंडल का जेता होना घोषित है। 'नीराजना' का अर्थ आरती तो है ही, राजाओं का अभाव करना भी
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy