SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः सितातपत्रं यस्मिन् तादृशं मण्डलं राष्ट्रं यस्य स:' सुशासक वर्णाश्रमव्यवस्थापक संकेतित होता है । 'भू' के समान दमयंती का पति वही हुआ, यह मी व्यंग्य है । विग्रह द्वारा नल न्यायी, 'भूजानि' नल ही था, इससे यहाँ व्यतिरेक और रूपक की संसृष्टि है । 'साहित्य विद्याधरी' के अनुसार यहाँ कथा के सुधावधीरिणी होने से व्यतिरेक है और 'सुवर्णदण्ड - सितच्छत्र' से क्रमशः 'प्रतापावलि कीर्तिमण्डल' विशेषित होने से यथासंख्य है, इस प्रकार व्यतिरेक - यथासंख्य का संकर है । पवित्रमत्रातनुते जगद्युगे स्मृता रसक्षालनयेव तत्कथा । कथं न सा मद्गिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ॥ ३ ॥ जीवा -- सम्प्रति कविः स्वविनयमाविष्करोति पवित्रमिति । अत्र युगे कलौ इति यावत् । यस्य नलस्य कथा स्मृता स्मृतिपथं नीतेत्यर्थः । सती जगल्लोकं रसक्षालनयेव जलक्षालनयेवेत्युत्प्रेक्षा, 'देहधात्वम्बुपारदा' इति रसपर्थ्याये विश्वः । पवित्रं विशुद्धम् आतनुते करोति, सा कथा आविलां कलुषामपि सदोषामपीति यावत्, स्वसेविनीमेव केवलं स्वकीर्तनपरामेवेति भावः । मद्गिरं मम वाचं कथं न पवित्रयिष्यति ? अपि तु पवित्रां करिष्यत्येवेत्यर्थः । तथा चोक्तं 'कर्कोटकस्य नागस्य दमयंत्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्त्तनं कलिनाशनम् ॥' इति । या स्मृतिमात्रेण शोधनी सा कीर्त्तनात् किमुतेति कैमुत्यन्यायेनार्थान्तरापत्त्या अर्थापत्तिरलङ्कारः । तदुक्तम्- - ' एकस्य वस्तुनो भावाद् यत्र वस्त्वन्यथा भवेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलक्रिया ॥' इति ॥ ३ ॥ अन्वयः -- तत्कथा स्मृता अत्र युगे जगत् पवित्रम् आतनुते, सा आविलाम् अपि स्वसेविनीम् एव मदगिरं रसक्षालनया इव कथं न पवित्रयिष्यति ? हिन्दी - - वह कथा स्मरण करने पर इस युग में भी संसार को पवित्र कर देती है, वह दोषमयी किन्तु 'स्वकथैकतत्परा'" -- नल की ही कथा कहने में लग्न -- मेरी वाणी को मानो शृङ्गारादि उज्ज्वल रसों से भला क्यों न पवित्र करेगी ? परिक्षालित करके टिप्पणी -- इस श्लोक में कवि विनय प्रतिपादित है, जिसकी नल चरित्र के' वर्णन में ही आसक्ति हैं, इसी सम्भावना के कारण 'साहित्यविद्याधरी' में
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy