SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः (Iss) क्रम से बारह-बारह वर्ण होते हैं और द्वितीय-चतुर्थ चरण में एक नगण (1), दो जगण (Is1), एक रगण (sis) एक गुरु (s) क्रम से तेरह-तेरह वर्ण'अयुजि नयुगरेफतो यकारो युजि च नजो जरगाश्च पुष्पिताग्रा' ॥ १०३ ।। स्वप्राणेश्वरनमहयंकटकातिथ्यग्रहायोत्सुकं पाथोदं निजकेलिसौधशिखरादारुह्य यत्कामिनी। साक्षादप्सरसो विमानकलितव्योमान एवाभवद्यन्न प्राप निमेषमभ्रतरसा यान्ती रसादध्वनि ॥ १०४ ॥ जीवातु-स्वेति । यत्कामिनी यन्नगराङ्गना विमानेन कलितं क्रान्तं व्योम याभिस्ताः साक्षादप्सरसो दिव्याङ्गनैवाभवत् । 'स्त्रियां बहुष्वप्सरस' इत्यभिधानादेकत्वेऽपि बहुवचनप्रयोगः कृतः, यद्यस्मान्निजकेलिसौघशिखरादपादानात् स्वप्राणेश्वरस्य नर्महयं क्रीडासौघं तस्य कटकान्नितम्बादातिथ्यग्रहाय स्वीकाराय तत्र विश्रमार्थमित्यर्थः । उत्सुकमुद्युक्तं गच्छन्तमित्यर्थः, पाथोदं मेघमारुह्य रसादागाद् यान्ती गच्छन्ती अध्वनि अभ्रतरसा मेघवेगेन हेतुना निमेषं न प्राप । अत्र नगरामराङ्गनयोर्भेदेऽपि अनिमेषमेघारोहणव्योमयानः सैव इत्यभेदोक्तेरतिशयोक्तिभेदः । शार्दूलविक्रीडितं वृत्तम् ॥ १०४ ॥ अन्वयः--यत्कामिनी विमानकलितव्योमानः साक्षात् अप्सरसः एव अभवत्, यत् निजके लिसौधशिखरात् स्वप्राणेश्वरनमहर्म्यकटकातिथ्यग्रहाय उत्सुकं पाथोदम् आरुह्य रसात् यान्ती अध्वनि अभ्रतरसा निमेषं न प्राप । हिन्दी-जिस ( नगरी ) की कामिनी विमान द्वारा आकाश में यात्रा करती साक्षात् अप्सरा ही हो गयी थी, जो कि अपने क्रीडा-प्रासाद के शिखर से स्व-प्राणानाथ के क्रीडा गृह के मध्य आतिथ्य-ग्रहणार्थ, जाते हुए जलद पर आरोहण करके, अनुराग से जाती हुई, मार्ग में मेघ के वेग के कारण क्षण भर भी पलक न झपा पायी। टिप्पणी-केलिप्रासाद की अत्युच्चता द्योतित । कामिनी-सहज सौन्दर्य, मेघयान और अनिमेषता के कारण अप्सरातुल्य लगती थी। प्रिय के प्रति उत्कंठिता नायिका को शीघ्रता अपेक्षित रहती है, विलम्ब उसे सह्य नहीं
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy