SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः टिप्पणी-पकड़ से छूटे पक्षी की क्रिया का स्वाभाविक वर्णन । स्वभावोक्ति ॥ २॥ अयमेकतमेन पक्षतेरधिमध्योर्ध्वगजङ्घमज्रिणा। स्खलनक्षण एव शिश्रिये द्रुतकण्डूयितमौलिरालयम् ॥ ३ ॥ जीवातु-अयमिति । अयं हंसः स्खलनक्षण एव मोचनानन्तरमेवेत्यर्थः । एकतमेनाघ्रिणा पक्षतेः पक्षमूलस्याधिमध्यं मध्ये ऊर्ध्वगामिनी जङ्घा यस्मिन् कर्मणि तद्यथा तथा कण्डूयनेन तत्तथा द्रुतं कण्डूयितमौलि: सत्वरं कर्षितचूडः सन् आलयं निजावासं शिश्रिये श्रितवान् ॥ ३॥ अन्वयः-अयं स्खलनक्षणे एव पक्षतेः अधिमध्योध्वंगजङ्घम् एकतमेन अज्रिणा द्रुतकण्डूयितमौलिः आलयं शिश्रिये । हिन्दी-वह हंस छूटते क्षण ही पंखों के मध्य से जंघा ऊर्ध्वगामिनी कर ( पक्ष मूल के बीच से ऊपर को जंघा करके ) एक पैर से जल्दी-जल्दी सिर खुजलाता हुआ अपने घोंसले में जा बैठा । टिप्पणी-यह भी पक्षिस्वभाव है। यहां भी स्वभावोक्ति अलंकार ॥३॥ स गरुद्वनदुर्गदुग्रहान् कटु कोटान् दशतः सतः कचित् । नुनुदे तनुकण्डु पण्डितः पटुचञ्चूपुटकोटिकुट्टनैः ॥ ४ ॥ जीवातु-स इति । पण्डितः निपुणः स हंसः गरुतः पक्षा एव वनदुर्ग तत्र दुर्ग्रहान् ग्रहीतुमशक्यान् कटुतीक्ष्णान्दशतः दन्तैस्तुदतः क्वचित् कुत्रचिदेव सतः वर्तमानान् कीटान् क्षुद्रजन्तून् पटुचञ्चूपुटस्य समर्थत्रोटे: कोटया अग्रेण कुट्टनैः घुट्टनस्तनुरल्पा कण्डूर्यस्मिन् तनुकण्डु यथा तथा 'गोस्त्रियोरुपसर्जनस्येति' ह्रस्वः । नुनुदे निवारितवान् ‘स्वरितजित' इत्यात्मनेपदम् ॥४॥ अन्वयः--पण्डितः सः क्वचित् सतः गरुद्वनदुर्गदुर्ग्रहान् कटु दशतः कीटान् पटुचञ्चूपुटकोटिकुट्टनः तनुकण्डु नुनुदे । हिन्दी-उस चतुर पक्षी ने यत्र-तत्र स्थित पंख-रूप वन-दुर्ग ( अथवा पक्षसमूह रूप दुर्ग) में छिपे रहने से कठिनता से हाथ आने वाले पीडादायक
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy