SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्ग: १२१ टिप्पणी-करुणा-गलित हो जो धरती मात्र का पालनहार था, वेचारे हंस को कैसे बन्धन में रख सकता था ? अनुप्रास की छटा । दोधक वृत्त, जिसके प्रत्येक चरण में ग्यारह अक्षर होते हैं, तीन भगण ( 1 ) और अंत में दो गुरु-- भमभाः गो' ॥१४३॥ आनन्दजाश्रुभिरनुस्रियमाणमार्गान् प्राक्शोकनिर्गलितनेत्रपयःप्रवाहान् । चक्र स चक्रनिभचक्रमणच्छलेन नीराजनां जनयतां निजबान्धवानाम् ॥ जीवातु-आनन्देति । हंसः चक्रनिभचक्रमणस्य मण्डलाकारभ्रमणस्य छलेन नीराजनाञ्जनयतां कुर्वतां निजबान्धवानां 'बन्धमुक्तं बान्धवा नीराजजयन्ती'ति समाचारः । प्राङ्मोचनात्पूर्वं शोकेन निर्गलिता निःसृताः नेत्रपयः प्रवाहाः बाप्पपूरास्तानानन्दजाश्रुभिरानन्दवाप्परनुस्रियमाणमार्गान् अनुगम्यमानमाश्चिके कृतवान् । अत्र पक्षिणां स्वभावसिद्ध बन्धमुक्त स्वयूथ्यभ्रमणं छलशब्देनापह्य नुत्य तत्र नीराजनात्वारोपादपह्नवभेदः । अत्र चमत्कारित्वान्मङ्गलाचाररूपत्वाच्च सर्वत्र सङ्गीतश्लोकेप्वानन्दशब्दप्रयोगः, यथाह भगवान् भाष्यकार:--'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि विहिता नि शास्त्राणि प्रथन्ते वीरपुरुषाण्यायुप्मत्पुरुषाणि च भवन्ति अध्येतारश्च प्रवक्तारो भवन्ती'ति । वसन्ततिलकावृत्तम् 'उक्ता वसन्ततिलका तभजा जगौ ग' इति लक्षणात् । सर्गान्तत्वाद् वृत्तभेदः, यथाह दण्डी-'सर्गरनतिविस्तीर्णैः श्राव्यःवृत्तः सुसन्धिभिः । सर्वत्र भिन्नसर्गान्त रुपेतं लोकरञ्जनम् ॥' इति ॥ १४४ ।। __अन्वयः-सः चक्रनिभचङक्रमणच्छलेन नीराजनां जनयतां निजबान्धवानां प्राक्शोकनिर्गलित नेत्रपयःप्रवाहान् आनन्दाश्रुभिः अनुस्रियमाणमार्गान् चक्रे । हिन्दी--उस ( मुक्त हंस ) ने चक्राकार मंडराने के व्याज से मानो आरती उतारते अपने बांधवों (साथी हंसों) के पहिले शोक के कारण टपकती अश्रुधार को हर्षोत्पन्न नयनजलधार से अनुगमित होती बनाया। टिप्पणी--साथी के द्वारा-मुक्त होने पर बन्धुजन प्रायः आरती उतारा करते हैं । हंस के बन्धन में पड़जाने से आकाश में (१२७वें श्लोक के अनुसार ) मंडलाकार मँडराती जो हंसमंडली शोक के आंसू गिरा रही थी, वह अब प्रसन्न हो आनन्दाश्रु बहाने लगी, अर्थात् बंधन पर कष्ट पा रही थी,
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy