SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम् गुणान् पृष्टाः पृच्छतेहादित्वात् प्रधाने कर्मणि क्तः । अथ प्रश्नानन्तरमनया भैम्या तत्कीर्ति कथां नलस्य यशः कथामृतं निपीय नितरां श्रुत्वेत्यर्थः । चिराय विमनायमानया विमनीभवन्त्या मृशादित्वात्क्यङि सलोपश्च 'अकृत्सार्वधातुकयोर्दीर्घः' ततो लटः शानजादेशः । तदा तस्थे स्थितं तिष्ठतेर्भावे लिट् । अयच दूतादिव्यवधाने गुणकीर्त्तन लक्षणः प्रलापाख्यो रत्यनुभवः ।। ३७ ।। अन्वयः -- अनया निषधागताः तद्विजवन्दिचारणाः मिषेण नलस्य गुणान् पृष्टा, अथ तत्कीर्त्तिकथां निपीय चिराय विमनायमानया तस्थे । हिन्दी - दमयंती निषध देश से आये दूतों, ब्राह्मणों, स्तुति- पाठकों और चारणों से बहाने से नल के गुण पूछा करती थी, और फिर उसकी यशोगाथा को तन्मय हो सुन देरतक अनमनी बैठी रह जाया करती थी । टिप्पणी- - इस श्लोक में व्यभिचारीभाव चिता का है । अनमने होने में कारण है यह चिंता कि कैसे नल से मल्लिनाथ ने प्रलाप नामक रत्यनुभव बताया है ||३७|| उदय दिखाया गया मिलन होगा ? यहाँ प्रियं प्रियां च त्रिजगज्जयिश्रियों लिखाधिलीलागृहभित्ति कावपि । इति स्म साकारुतरेण लेखितं नलस्य च स्वस्य च सख्यमीक्षते ॥३८॥ जीवातु — प्रतिकृतिस्वप्नदर्शनादयो विरहिणां विनोदोषायाः अथ तत्कयनमुखेन दर्शनानुरागश्वास्या दर्शयन् प्रतिकृतिदर्शनं तावदाह - प्रियमिति । सा भैमी त्रीणि जगन्ति समाहृतानि त्रिजगत् । समाहारो द्विगुरेकवचनम् । तस्य जयिनो लोकत्रय जित्वरी श्रीः शोभा ययोस्तादृशौ कावपि प्रियं प्रियाश्व तौ अघिलीलागृहभित्ति विलासवेश्मकुडये विभक्त्यर्थेऽव्ययीभावः । लिखेत्युक्तौ काश्तरेण शिल्पिकाण्डेन प्रयोज्येन लेखितं नलस्य च स्वस्य च सख्यं रूपसाम्यापादनम् ईक्षते स्म ॥ ३८ ॥ ३८ अन्वयः - अधिलीलागृहभित्ति की अपि त्रिजगज्जयश्रियो प्रिय प्रियां च लिख - इति सा कारुवरेण लेखितं नलस्य स्वस्य च सख्यम् ईक्षते स्म । हिन्दी - क्रीडागृह की दीवार पर किन्हीं दो त्रिलोकी की शोभा में जीतने वाले युवक और युवती का चित्रण कर - इस प्रकार वह शिल्पी चित्रकार द्वारा आलेखित नल को और अपने को सहस्थित ( एक साथ आंका गया ) देखा करती थी ।
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy