SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ (८१०) चरकसंहिता-मा० टी०। सनञ्चस्पर्शनश्चसत्त्वञ्चभक्तिश्चशौचञ्चशीलञ्चाचारश्चस्मृतिश्चाकृतिश्चबलञ्चग्लानिश्चतन्द्राचारम्भश्वगौरवञ्चलाघवञ्चआहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्चव्याधिश्चव्याधिपूर्वरूपञ्चवेदनाश्चोपद्रवाश्चछायाचप्रतिच्छायाचस्वप्नदर्शनञ्चदूताधिकारश्चपथिचौत्पातिकश्चातुरकुलभावावस्थान्तराणिचभेषजसंवृत्तिश्चभेषजविकारयुक्तिश्चेतिपरीक्ष्याणिप्रत्यक्षानुमानोपदेशैरायुषःप्रमाणविशेषंजिज्ञासमानेनभिषजा ॥ १॥ वैद्यको रोगीके वर्ण, स्वर, गंध, स्पर्श, नेत्र, कान, नासिका,जि ,त्वचा,सत्त्व, इच्छा शौच, शील, आचार, स्मृति, आकृति, वल, ग्लानि, तंद्रा, कर्म,शरीरकी गौरवता और लाघवता, आहार, विहार, आहारका परिणाम, रोगकी शान्तिका उपाय, अपाय, व्याधि, व्याधिके पूर्वरूप, वेदना, उपद्रव,छाया, प्रतिच्छाया,स्वप्न देखना, दूतकी योग्यता, रोगीको देखनेके लिये जातेहुए रास्ते औत्पादिक भाव,. रोगीके घरवालोंकी अवस्था विशेष, तथा अन्य अवस्था, औषधीके गुण विशेष, औषधीक दोष, रोगमें किसप्रकारसे किस औषधका प्रयोग करना इन सबको -यदुक्तम्-"सहसा ज्वरसन्तापस्तृष्णा मूर्छा बलक्षयः । विश्लेषणं च सन्धीनाम्" इति, व्याध्यपगमनमपायः यदुक्तम्-"यं नरं सहसा रोगो दुर्बल परिमुञ्चति' इत्यादि, व्याधिश्चेति व्याधिरेव. रिष्टं यथा “वाताष्ठीला सुसंवृत्ता दारुणा हदि तिष्ठति" इति, छाया भौतिकी पञ्चरूपा, प्रतिच्छाया तु देहच्छायावत् नेत्रकुमारिकापि प्रतिच्छायारूपापि गृह तव्या, अयं च छायादिभेद: पत्ररूपीयेन्द्रिये दर्शयितव्यः आतुरकुश्व भावावस्थारिष्टं यथा-"अमिपूर्णानि पात्राणि भिन्नानि विशिखानि च । भिषङ्मुमूर्षतां वेश्म प्रविशन्नेव पश्यति" इत्यादि, भेषजसंवृत्तो रिष्टं यथा यमुदिश्यातुरं वैद्यः सम्वर्तयितुमौषधम् । यतमानो न शक्नोति दुर्लभ तस्य जीवितम्" भेषजस्य विकारण समं या युक्तिः तन्त्र रिष्टं यथा-"विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्। न सिध्यत्यौषधं यस्य तस्य नास्ति चिकित्सितमः शेषे बहुरिष्टोदाहरणमुक्तम्, इति समाप्ती,प्रत्यक्षपूर्वकत्वात् सर्वप्रमाणानामिहादौ प्रत्यक्षं कृतम् । यद्यपि वर्णादयः भायुलक्षणप्रतिपादिता दीघायुःप्रमाणजिज्ञासायामेव परीक्ष्यन्ते, तथापीह प्रकरणे आयुःप्रमाणा विशेषज्ञानार्थमेव पक्षिणीयाः, अत उक्तम्"प्रमाणविशेष जिज्ञासमानेन' इति । पुरुषमनाश्रयाणि दूताद्याश्रयाणि रिष्टानि । युक्तितश्चत्यनुमानत' इत्यर्थः, अत्र युक्तरपि रिष्टत्वावधारणे क्षमत्वात्, प्रत्यक्षं हि दूतादीनां स्वरूपमात्रं गृहूणाति, रिष्टन्तु दूतादीनामागमादेव ज्ञायत; पुरुषाश्रयिवर्णादिगतरिष्टग्रहणे तु प्रत्यक्षमपि तत्तदरिष्टविशेषग्रहणे तद्विशेषेण व्याप्रियत इति मत्वा तत् प्रतिषिद्धम्, अनुमानन्तु रिष्त्वेन प्रतिपादितमानिमित्तत्वादिति घमीवचारे व्याप्रियते, एवं सर्वत्र, प्रकृतिश्चोते विकृतिज्ञा हेतुतया प्रकृती रिष्टज्ञाने व्याप्रियते, पत्प्रकृतिर्शनाधीन विकृतिज्ञानं भवति, परीक्षा त्वत्राधिकृता प्रसिद्धः प्रत्यक्षादिमिरेव ज्ञेया।
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy