SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ निदानस्थान-अ० १. (४२३) . अतिकुपितवायुका कर्म । सयदाप्रकुपितःप्रविश्यामाशयमुष्मणःस्थानमुष्मणासहमिश्रीभूतआद्यमाहारपरिणामधातुंरसनामानमन्ववेद्यरसस्वेदवहा. निचस्रोतांसिचपिधायाग्निमुपहत्यपक्तिस्थानादुष्माणंबहिनिरस्यकेवलंशरीरमनुपद्यतेतदाज्वरमभिनिवर्तयतितस्येमानि लिङ्गानिभवन्ति ॥ २४॥ वह कुपित हुई वायु आमाशयमें प्रवेश करके आमाशयकी गर्माईमें मिल जाती है । फिर वह आहारके सारभूत रस नामक धातुका आश्रय लेकर रस और स्वेदके वहनेवाले छिद्रोंको रोक देती है। फिर पाचकाग्निको हनन करके पक्ति स्थानकी • गाईको बाहर निकाल देती है । फिर वह वायु शरीरको यथोचित अग्निवलहीन देखकर वल पा जाती है । वह बल पाया हुआ वात वातज्वरको उत्पन्न करता है ॥ २४॥ ____ वातज्वरके लिंग व अंगविशेषोंमें वेदना विशेष । तद्यथाविषमारम्भविसर्गित्वमूष्मणोवैषम्यतीव्रतनुभावानवस्थानानिज्वरस्यजरणान्तेदिवसान्तेधर्मान्तेवाज्वराभ्यागमनमभिवृद्धिज्विरस्यविशेषेणपरुषारुणवर्णत्वंनखनयनवदनमूत्रपुरीषत्वचामत्यर्थक्किप्तीभावश्चानेकविधोपमाश्चचलाचलाश्च . वेदनास्तेषांतेषामगावयवानाम् । तद्यथापादयोःसुप्ततापिण्डिकयोरुद्वेष्टनंजानुनो केवलानाश्चसन्धीनांविश्लेषणमूर्वोःसादः कटीपार्श्वपृष्ठस्कन्धबाआँसोरसाञ्चभग्नरुग्णमृदितमथितचटितावपीडितावतुन्नत्वमिवहन्वोरप्रसिद्धिः स्वनश्चकर्णयोःशंखयोनिस्तोदः कषायास्यत्वमास्यवैरस्यवामुखतालुकण्ठशोषः पिपासाहृदयग्रहःशुष्कछर्दिःशुष्ककासाक्षवथूदारविनिग्रहो , नरसस्वेदःप्रसेकारोचकाविपाकाःविषादविजृम्भाविनामवेपथु. श्रमभ्रम-प्रलापजागरणलोमहर्षदन्तहर्षास्तथोष्माभिप्रायता . निदानोक्तानामनुपचयोंविपरीतोपचयश्चेतिवातज्वरलिङ्गानिस्युः ॥ २५॥
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy