SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ सूत्रस्थान - अ० ३०. ( ४११.} तौ ॥ ४५ ॥ शरीरसंख्यासूत्रञ्चजातेरष्टम उच्यते । इत्युद्दिष्टानिमुनिनाशारीराण्य त्रिसूनुना ॥ ४६ ॥ शारीरस्थानमें - कतिधापुरुषीय, तुल्यगोत्रीय, खुड्डीका गर्भावक्रान्ती, महतीं गर्भाक्रान्ता, पुरुषविचय, शरीरविचय, शरीरसंख्या और जातिसुत्रीय यह आठअध्याय भगवान् आत्रेयजीने वर्णन किये हैं ॥ ४४ ॥ ४५ ॥ ४६ ॥ इति शारीरस्थानोक्ताष्टकम् | इन्द्रियस्थानके अध्यायों के नाम | वर्णस्वरीयं पुष्पाख्यस्तथैव परमर्षणः । तथैवचेन्द्रियानीकः पौर्वरूपकमेवच ॥ ४७ ॥ कतमानिशरीरीयः पन्नरूपोऽप्यवाकूशिराः । यस्यश्यावनिमित्तश्चसद्योमरणएवच ॥ ४८ ॥ अणुज्योतिरितिख्यातस्तथागोमयचूर्णवान् । द्वादशाध्यायकंस्थानमिन्द्रियाणां प्रकीर्त्तितम् ॥ ४९ ॥ इन्द्रियस्थान में - वर्णस्वरीय और पुष्पाख्य, परिमर्षण, इन्द्रियानकि, पौर्वरूपिककतमानिशरीरीय, पन्नरूपीय, अवाक्शिरसीय, यस्यश्यावनिमित्तीय, सद्योमरणीय, अणुज्योतीय और गोमयचूर्णीय - ये बारह अध्याय इन्द्रियस्थानमें वर्णन किये गये ॥ ४७ ॥ ४८ ॥ ४९ ॥ इतीन्द्रियस्थानोक्तद्वादशकम् । चिकित्सास्थानके अध्यायोंके नाम । अभयामलकीयञ्चप्राणकामीयमेवच । करप्रचितिकवेदसमुत्थानंरसायनम् ॥ ५० ॥ चिकित्सास्थानम् - अभयामलकीय, प्राणकाभीय, करप्रचितिक, आयुर्वेदसमुः स्थानीय - यह चार रसायनपाद हैं ॥ ५० ॥ संयोगशरमूलीयमासकक्षीरकंतथा । माषपर्ण तृतीयञ्चपुमान् जातबलादिकम् ॥ ५१ ॥ संयोगशरमूलीय, आसक्तक्षीरीय, माषपर्णवृतीय, पुमान् जातवलादिक - यह चार पाद वाजीकरण पादके हुए ॥ ५१ ॥ चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते । रसायनमितिज्ञेयवाजीकरणमेवच ॥ ५२ ॥
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy