SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ (३९४) चरकसंहिता - भा० टी० । धारणका अनेक प्रकारका ज्ञान एवम् प्रयोगज्ञान, कर्म, कार्य, काल, कर्ता, और करण इन संपूर्ण विषयों में कुशल हो ( नौसे लेकर तीसवें अध्यायतककी सूची इसमें देदी ॥ ७ ॥ कुशलाश्चस्मृतिमतिशास्त्रयुक्तिज्ञानस्यात्मनः शीलगुणैरविसं वादनेनसम्पादनेन सर्वप्राणिषुचचेतसोमैत्रस्यमातृपितृभ्रातृबन्धुवदेवंयुक्ताभवन्तिअग्निवेश। प्राणानामभिसराहन्तारोरोगाणामिति ॥ ८ ॥ इस प्रकार सूत्रस्थानेोक्त तीस अध्यायोंके विषयोंका यथोचित ज्ञान रखता हुआ स्मृति, मति, शास्त्र, युक्ति तथा ज्ञान सम्पन्न हो एवम् आत्माके शील आदि गुणोंसे सव मनुष्यों में मैत्री भाव रखता हुआ तथा निर्विवाद होकर संपूर्ण मनुक्योंका माता, पिता, भाई और बंधुवर्ग के समान हित करनेवाला हो। इन उपरोक्त संपूर्ण गुणवाला जो वैद्य होता है है अग्निवेश ! उसको ही प्राणाभिसर और रोगोंका नाश करनेवाला वैद्य कहना चाहिये ॥ ८ ॥ रोगाभिसर के लक्षण | अतो विपरीतारोगाणामभिसराहन्तारः प्राणिनामिति । भिषक्छ्रद्मप्रतिच्छन्नाःकण्टकभूतालोकस्यप्रतिरूपिकसहधर्माणोराज्ञांप्रमादाच्चरन्तिराष्ट्राणि । तेषामिदं विशेषविज्ञानमत्यर्थवैद्यवेशेनश्लाघमानाविशिखान्तरमनुचरन्तिकर्म लोभात् । श्रुत्वाचकस्यचिदातुर्य्यमभितः परिपतन्तिसंश्रवणेचास्यात्मनोवैद्यगुणानुच्चैर्वदन्तियच्चास्यवैद्यः प्रतिकर्म्मकरोतितस्य चदोषान्मुहुर्मुहुरुदाहरन्तिआतुरमित्राणिचप्रहर्षणोपजापोपसेवा भिरिच्छन्तिआत्मीकर्त्तुमल्पेच्छताञ्चात्मनः ख्यापयन्तिकर्म्मचा साद्यमुहुर्मुहुरवलोकयन्तिदक्ष्येणाज्ञानमात्मनः छादयितुकामाव्याधिञ्चापवर्त्तयितुमशक्नुवन्तेाव्याधितमेवानुपकरणमप चारिकमनात्मवन्तमुद्दिश्यन्तिअन्तर्गतञ्चाभिसमीक्ष्यान्धमा श्रयन्ति देशमा देशमात्मनः कृत्वा । प्राकृतजनसन्निपातेचात्मनः कौशलम कुशलवद्वर्णयन्ति अधीरवच्चधैर्य मपवदन्तिधीराणाम् ।
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy