SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ (३९२) चरकसंहिता-भा० टी०। धगणस्याष्टाविंशतेश्चयवागूनांद्वात्रिंशतश्चचूर्णप्रदेहानांषण्णां विरेचनशतानां पञ्चानाञ्चकषायशतानामितिस्वस्थवृत्तौच भोजनपाननियमस्थानचङ्क्रमणशय्यासन-मात्रा-द्रव्याञ्ज. : नधूमनावनाभ्यञ्जन-परिमार्जनवगविधारणाविधारण- व्या। “ यामसात्म्येन्द्रियपरीक्षोपक्रमलवृत्तकुशलाः॥६॥ तथा पैंतीसप्रकारके मूल और फल,चार महास्नेह, पञ्चलवण, अष्टमूत्र, आठमकारके दूध, क्षीरप्रधान तथा त्वचाप्रधान वृक्षोंके षट्क ( छःप्रकार ) शिरोविरे चनादि पंचकर्माश्रित औषधिगण, अहाइसप्रकारकी यवागू, वतीसप्रकारके चूर्ण और प्रलेप, छःसौ विरेचन, पांच सौ कषाय, स्वाथ्यरक्षाके लिये भोजन पानके नियम, स्थान, भ्रमण, शय्या, आसन, मात्रा, द्रव्य, अंजन, धूम्रपान, नस्य, अभ्यंजन, परिमार्जन, वेगोंका धारण,और वेगोंका अविधारण, व्यायाम, इन्द्रिय, सात्म्य और पदार्थोंकी परीक्षा,एवम् रोगोंका निवृत्तिकारक यत्न आदि श्रेष्ठवृत्तमें कुशल हो उसको ही प्राणाभिसरवैद्य कहतेहैं॥ ६ ॥ ( प्रथमाध्यायसे नवमतकका कथन इसमें कियागया) चतुष्पादोपगृहीतेचभेषजेषोडशकलेसविनिश्चयेसत्रिपर्येषणे सवातकलाकलज्ञानेव्यपगतसन्देहाः चतुर्विधस्यचस्नेहस्यच' तुर्विशत्यपनयनस्यउपकल्पनीयोक्तचतुःषष्टिपर्यन्तस्यव्यव- . स्थापयितारोवहविधविधान-युक्तानाञ्चस्नेहस्वेद्यवस्यविरेच्यो....षधोपचाराणांकुशलाःशिरोरोगादेश्चदोषांशविकल्पजस्यव्या। घिसंग्रहस्यसंक्षयपिडकविद्रधेःत्रयाणाञ्चशोफानांबहुविधशो- फानुबन्धानामष्टाचत्वारिंशतश्चरोगाधिकारिणांचत्वारिंशदधिकस्यचनानात्मजस्यव्याधिशतस्य । तथाविगर्हितातिस्थूलातिकशानांसहेतुलक्षणोपक्रमाणांस्वप्नस्यचहिताहितस्यास्वप्नातिस्वप्नस्यच सहेतूपक्रमस्यषण्णाञ्चलंघनादीना- । मुपक्रमाणांसन्तर्पणापतर्पणजानारोगाणांस्वरूपप्रशमनानां शोणितजानाञ्चव्याधीनांमदमूर्छायसंन्यासानाञ्चसकारणरूपोषधानांकुशलाः। कुशलाश्चाहारविधिनिश्चयस्यप्रकत्याहित
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy