SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ [४१५ परिशिष्टम् [२] धर्माभ्युदयमहाकाव्यान्तर्गततात्त्विकपद्यानामकाराद्यनुक्रमः ॥ श्रीमन्नेमिजिनेनेव, १०/२ | सङ्घवात्सल्य-जैनेशवेस्मश्रीयुगादिजगन्नाथ ! ३/११९ सार्मिक-सुहद्वन्धुश्लेष्मादिदोषवृक्षाणां, ३/२०५ सिद्धमन्नं जलं प्रासु, स मन्मथपथेऽस्माभिः ८/१४४ सिद्धिसौधाग्रसोपानं, सतेरा चित्रकनका, ३/८० सुकृतं न कृतं किञ्चिद् सन्तो शपथपान्थानां, २/२०५ सुखाय वत्से ! तद् वाञ्छा समायातस्य तीर्थेऽस्मिन् ७/८० सुदुष्करतरः कामं सम्पन्नानन्यसामान्य, ९/१३९ सुलभा जीवलोकेऽस्मिन् सम्पिष्टविष्टपानिष्ट ६/४२ सम्यक्त्वकौमुदीस्वाद सेविते तत् किमन्यत्र, २/३१७ सर्वेषां तत् प्रियाकर्तुं सौभाग्य-भाग्ययोर्गेहं, १४/९० सहजं मित्रमेतस्य, स्थानान्येतानि चत्वारि, ८/७१६ संसारचारकक्षिप्तो, ३/२१० स्मेरं सम्यक्त्वसूर्येण, संसारदुःखसम्मर्द २/३६६ स्युर्यस्मिन्नथिसार्थस्य, संसारसागरपतज्जनता ७/८६ स्वकर्मफलभोगेन संसारसुखमापातमधुरं १४/८९ | स्वकीयान् बान्धवानेव संसारे जन्तवः सन्ति, २/३१३ | स्वस्वामिभावसम्बन्ध ८/१२१ १/१०२ २/२१ २/१२६ १/३१ २/३६८ १/४९ ९/१३२ ३/२५८ २/२२७ १/१०६ २/३१६ २/१६० ९/७३ ६/७८ २/३६४
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy