SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ १/४७ २/२ ७/५ ४१४] भद्रा नवमिका सीता, भवत्यद्भुतसत्त्वानां, भवन्ति हि महात्मानः भवेद् भवार्णवः पुंसां भाग्येरावर्जितैर्लक्ष्मीस् भावना शिवदा स्वस्य, भावेन भजतामेतं, भावेनाराधितो येन, भीष्मग्रीष्मार्ककार्कश्यभ्रूण-ब्रह्मर्षिघातादिमनोरथेऽपि सम्पन्ने, मन्त्रिन्नेतस्य तीर्थस्य, मल-मूत्रादिपात्रेषु, मलोत्पन्नान्मलैः महात्मनां ह्ययं पन्थाः महात्मन् ! पूर्वदुष्कर्ममहाव्रतानि पञ्च स्युः महीयान् महिमा भद्र ! महीरुहेषु कल्पद्रुः, मिथ्यात्वतटिनीपूरमूढाशय ! नवामूढामिव मेघङ्करा वत्समित्रा, मेधानामिव लोकानाम् मोहभिल्लेशपल्लीव, यः श्रियं सुकृतक्रीतीं, यतध्वमपवर्गाय, यथा यथा पुनः कालः, यदनन्तभवाभ्यस्तं, यदयं तुच्छचित्तानाम् यदस्मिन् पुण्डरीकेण यदि चात्मव्ययेनैतां, यदि भग्नप्रतिज्ञोऽपि यदेवेष्टवियोगादि [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ३/७४ | यल्लोकमल-मूत्रादि २/४०९ यश्चेतसा शुचितरेण १/१०७ यातस्ताताग्रतः पद्भ्यां, २/१३३ ८/११७ यानि चक्रिपदादीनि ३/३४८ २/१८४ | युष्माकमपि तद् वत्साः ! ४/१६६ १/५२ | ये तु मोहग्रहग्रस्ताः , ८/१२५ ७/३१ | ये पुनः पुन्यकर्माणो १/४४ ९/१३८ येन लोकोत्तर कोऽपि १/४८ ४/१५८ येषां तपःकुठारोऽयं, ९/१३७ ५/१०४ रजस्तमोमयैश्चक्रे १/३३ राज्यभूमीरुहो मूलं, २/१८५ ७/४ रूप्य-कल्याण-माणिक्य ३/३२८ ३/२०३ | लक्ष्मीवती चित्रगुप्ता, ३/७२ ६/७७ वत्स ! स्वच्छन्दमानन्द ३/३११ २/७२ | वर्धयेद्धान्यबीजं हि, २/१८२ ९/१३७ वस्तुनोऽन्यस्य दत्तस्य, ७/५५ ५/७४ वापीमप्यत्र लोकस्य, ७/७६ ७/२५ वारुणी पुण्डरीका च, ३/७६ ५/१०० वितन्वन्ति सतामेता १/५७ २/३१४ विभवे विघ्नसङ्घात ३/२०९ ८/५९ विभुर्विभावयामास, ३/१९९ ३/६७ विलोक्यते न तल्लोके, २/३६५ विशालशालं शैलाधो ७/८२ ३/३४२ विषं माममृतं दीक्षाम् ८/६१ २/१८१ व्यक्तं विमुक्तकाठिन्यम् ५/१०५ ३/३४४ व्याप्ताशेषहरिच्चतुर्मुख १/१५ २/४४ शक्रस्य चक्रिणो राज्ञः ५/४६ ३/२०० शरीरं मलमञ्जूषा, ६/७६ १/४१ शरीरं सुकुमारं तद्, ३/३१२ ७/३२ शस्त्रे शास्त्रे च जागर्ति, ९/२९ २/२२८ शिलादित्यक्षमापालो, ७/७३ २/२७६ | शुचौ यशसि धर्मे च १/४६ ९/७४ | श्रियो वा स्वस्य वा नाशे, २/१७८ ८/११८
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy