SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [ ३ ] धर्माभ्युदयमहाकाव्यान्तर्गतसुक्तिरूपपद्यांशानामकाराद्यनुक्रमः ॥ पद्यांश: अक्रे विक्रामति ध्वान्तविक्रमः क्रमतां कुतः ? ॥ अप्रस्तुतमपि प्रायो, हितं वाच्यं हितैषिभिः ॥ असत्पात्रे तु विन्यासो, विद्याविप्लवकारणम् ॥ आरामिकः किमारामं, दत्ते पुष्प-फलार्थिनाम् ? ॥ किन्तु वन्ध्याः कला यासां न परोपकृतिः फलम् ॥ जनास्ते यत्प्रवृत्तिः स्याद्, यथा स्वार्थमिहार्थिनाम् ॥ न हि सत्त्ववतां किञ्चिदशक्यं प्रतिभासते ॥ नतेषु पक्षपातित्वमुत्तमानां हि लक्षणम् ॥ 'नोल्लङ्घ्या भवितव्यता' ॥ पयोमध्याङ्गुलीरेखोपमः कोपो महात्मनाम् ॥ मधोः किं नाम कुर्वन्तु, सायकाः शीर्णनायकाः ? ॥ मानच्छिदाग्रहग्रस्ता, मानी प्राणसमामपि ॥ महात्मनां हि पुण्यानि, किं न यच्छन्ति वाञ्चितम् ? ॥ यत् पुण्यं जन्मिनां जन्म, दर्शनेन महात्मनाम् ॥ येन स्याद् वह्निदग्धानां वह्निरेव महौषधम् ॥ रम्याऽपि हि श्रियं धत्ते, न विनेन्दुं कुमुद्वती ॥ विदग्ध ! दग्धुं किं नाम वाग्ज्वालाभिः प्रगल्भसे ? ॥ विना दिनाधिपं किं स्यात्, कोकस्यान्यः प्रियाकरः ? ॥ विलक्षो रविलक्षोरुतपस्तेजास्तनोतु किम् ? ॥ 'श्रेयसे सङ्गतं सताम्' ॥ स चकार परार्था हि, प्रवृत्तिं स्यान्महात्मनाम् ॥ हीनसत्त्वस्य तत्त्वज्ञ !, कुतः सिद्धिर्भवत्वसौ ? ॥ सर्गः/पद्याङ्कः ४/२०५ २/ ३३९ २/ ११९ २/१४७ २/१४९ ५/७८ २/२७८ ४/९८ ५/७२ १४ / २८३ ५/८ ११ / ४७० ४/१०५ २/१०० २/१५७ २/२९४ ८/१३२ ४ / ३२५ ८/१६ ८/८१५ ५/६४ २/ २६८
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy