SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ [४१३ परिशिष्टम् [२] धर्माभ्युदयमहाकाव्यान्तर्गततात्त्विकपद्यानामकाराद्यनुक्रमः ॥ तन्मिथ्यात्वमयं ध्वान्तं, २/३१५ | नमस्ते विश्वनाथाय, तपः श्रीदूतिकाक्लृप्त ५/१११ | नारदः पारदस्वच्छ तपः सम्पल्लतामूलं, निदेशादथ भूभर्तुतमादिदेश तीर्थेशो ५/४३ | निर्मथ्य धर्ममत्यर्थम्, तमोमयैः पुनर्बद्धं, १/३२ | नृणामिहाधिरूढानां तस्य सुश्रमणो वा ३/३४६ नृपतिस्तावदेवासि, तादात्विकसुखास्वाद १/४२ | नैवासनं न वसनं, तावज्जाड्यज्वरोद्गारैः ९/१३८ पञ्चाननवधूः पञ्चतावत् परोपकारित्वम् २/४३ पत्रपात्रीव धात्रीयं, तावूचतुश्चतुर्बाहु ३/२५६ परं प्रत्यक्षमेवैते, तिर्यञ्चोऽपि हि धन्यास्ते ७/३९ परद्रव्य-परद्रोहपराः तीर्थाधिपतिभिः सर्वैः ७/३८ परापरमहासिद्धितुङ्गतां सर्वतः सर्व ५/१०१ परितः प्रसरन्त्येताः, त्रिभुवनपालविहारो ७/८३ परेषां पोष्यमात्मानं, थावच्चानन्दनः सोऽपि, ७/३५ परोपकारः पुण्यद्धिदान-शील-तपो-भाव १/३७ परोपकारकरणं, दान-शील-तपो-भाव १/५८ पाण्डवाः किञ्च पञ्चापि, दानं धनं क्षमा शक्तिः २/२३० | पात्रे हि योजिता विद्या, दुःखधर्मोपतप्तस्य, २/१४१ पुंसस्तस्य वटस्येव दुःखहेतुषु तत्त्वेन, ३/२०१ पुण्यप्राप्यं प्रतिष्ठाप्य, दुःखानि परतः सन्तु, २/३६० पुण्यलक्ष्मी भवाम्भोधेदुरितानि दुरन्तानि ७/२७ पुण्यानुबन्धबन्धूनि दृढं कशाभिस्ताड्यन्ते, २/३६२ पुनः पुनर्नवीभूतं, दृप्यन्निजभुजौर्जित्य ७/७० | पुरुषो यः स संसारी, दृष्टान्तोपनयश्चायं, ८/७१५ पूलकादथ निश्चोत्य, दृष्टेऽपि यत्र पुण्यश्रीः, प्रणाममित्रतुल्यस्तु, दैवस्य वश्यः कायो २/२३३ | प्रणिपत्य क्रमौ कर्मद्रविडा वालिखिल्लाश्च ७/३३ प्रभावनाभिधः सोऽपि धनोऽप्यूचे गुणमयं, २/६३ प्राप्यते प्राणिभिर्नायं धात्रिकोपमिता चात्र, ८/८०८ | फलं तु परमानन्दन नाम भूभृतामेव, २/३०७ बहुविघ्नः कृतघ्नोऽयं, नन्दनाभिनयनाय नाटिकाः ७/८४ भक्त्या चारित्रपात्रेषु नन्दा नन्दोत्तराऽऽनन्दा ३/७० | भगवन्नयमका भगवन्नयमेकोऽपि, ३/११८ ७/३७ ७/७९ २/२२१ ५/१०३ २/१७४ ३/३१४ ७/२६ २/१८० २/३६१ २/३६३ ९/२ २/४५ २/२२० २/१ १/१०५ ७/३६ २/१५१ २/१८३ ७/७२ ७/८१ १/३४ ८/८०९ ८/१७४ ४/१६४ ८/७१८ २/२०१ १/५० ३/३४५ ३/३४९ २/२३२ ८/१२२ १/२७
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy