SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ८/१ ४१२] उपत्यकायामेतस्य उह्यते निधनावस्थो, एकदेहविनिर्माणाद् एतस्मिन् शुचिवस्तूनां एतस्य मौनयुक्तस्य एतां च त्रिविधामाहुः, एतौ मोक्षस्य पन्थानौ कः सकलः ? सुकृतरुचिः कन्या पप्रच्छ कः शूरो ? कामं कलासमृद्धोऽस्तु, कार्मणं शर्मलक्ष्मीणां काले पाठादिभिर्ज्ञानकिञ्च तीर्थेऽत्र पूजार्थं, किञ्च प्राण्युपकाराय, किञ्चात्र चक्रि-शक्राद्यैकिञ्चोपकर्तुमार्तानाम् कुमारपालभूपाले, कुमुदस्य श्रियं हृत्वा, कूपादिव ततो गर्भाद्, कृतेन मृत्युना जन्तोः को दुःखीति तया प्रोक्तं, क्रमन्ते यत्र नान्यानि, क्व तास्तस्य सुरस्त्रीणाम् क्वचित् तरुतले सुप्तः क्षत्रियो हि क्षतात् त्राता, ख्यातनामा नमिः ख्याताश्च यद्यपि स्पष्टम्, ख्यातिविमल इत्यस्य, गते काले महामोहगुरूपदेशपीयूषपूरगुर्जरत्राधरित्रीशे, चतस्रो दिक्कुमार्योऽथ, छिन्तश्च द्रुलतामाथुराखू [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ७/७५ | जगदुच्छ्वासिनः सन्तः २/१६५ २/१७५ | जगदुर्गुरवो मन्त्रिन् ! १/३६ ३/२२२ | जगदे जगदेकाधिनाथेन ३/२२० ८/६० जयत्येष स्व-परयो ६/३८ ३/२५७ जयन्यसावसामान्य ६/४० जरायां रूपसर्वस्व ३/२०७ ३/३४७ जलकान्तमणिश्रेणि ५/१०२ ९/२१५ जायते क्षुद्रसत्त्वानाम् १/४३ १०/२५८ जायन्ते जन्तवःकुक्षिम् २/१५० २/१५२ | जितचिन्तामणिप्राय१०/१ जीवस्य यः परत्रापि, ८/७१९ ८/१२३ ज्ञातिप्रभृतयः सर्वे, ८/७१७ ७/७७ ततः क्रमेण रामेण, ७/६९ २/२३१ ततः संसारकारान्तर् ३/२११ ३/२०६ ततश्चेक्ष्वाकुवंश्येन, ७/६८ २/१६६ ततो मधुमतीजात ७/७१ ७/७८ ततोऽभ्यधात् प्रभुः कृष्ण ! १४/८८ २/१६३ तत् तस्यानुपभुक्तस्य, ९/१३३ ८/८०७ तत् तृष्णा याऽस्य ४/१६५ ९/१३४ तत् ते क्षीणान्तरायस्य, ९/१४० १०/२५९ तत्कूपकल्पगर्भान्त ८/८०६ १/५१ तत्तत्कर्मविनाशाय, ९/१३५ ३/३१३ तत्रापि मुनयः प्राहुः १/३८ ४/१५९ तत्रापि स तृषाऽऽक्रान्तः, ४/१६२ २/२३९ तत्रोपाश्रय-भैषज्य ८/१२० ७/३४ तथा कषायाश्चत्वारः ८/१७५ १/५३ तथाह्यतिशयस्फूर्ति - १/५४ ७/३० तथाह्यम्भोदृति कश्चिद् ४/१५७ ३/१२० तथाऽप्यच्छिन्नतृष्णोऽयं ४/१६० १/४५ तदत्र कारणं किञ्चिद् १/२९ ७/७४ तदन्तरायकृत् कर्म, ९/१३६ ३/८१ तदायुषा च लक्ष्म्या च ८/११९ ८/१७६ | तदेतद् दुरितध्वान्त ८/२
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy