SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रथमो भानुः सत्प्रेरणादानविरागदार्थ सद्ब्रह्मदानैश्च कृतोपकारः । अहर्निशं तस्य विरागवृद्धिं, चक्रे सुरौकस्तरवो हि सन्तः ।।८७।। ।। युग्मम् ।। चारित्रगोशीर्षसुचन्दनाद्रेः, तत्सौरभाकृष्टमनाश्च कान्तिः । असेवत स्वप्नमहर्निशं च, निरन्तरं तद्गुरुपार्श्वसेवा व्रताभिलाषः प्रभावतः शीलसुधाविलीनः । वेले चरिष्यामि कदा चरित्रे ? ।। ८८ ।। विश? संवेगवेगोत्कलिकाविलासी, સત્પ્રેરણા, વિરાગદૃઢતા અને બ્રહ્મચર્યના દાનથી ઉપકાર કર્યો અને નિશદિન તેમના વૈરાગ્યની વૃદ્ધિ કરી. ખરેખર સંતપુરુષો उत्पवृक्ष. ॥८७॥ = ચારિત્રરૂપી ગોશીર્ષ ચંદનથી મઘમઘાયમાન મલય પર્વત સમાન એવા તેમની સૌરભથી કાંતિભાઈ આકર્ષિત થયા. વૈરાગ્ય પામ્યા અને અહર્નિશ એક સ્વન્ન જોવા લાગ્યા કે ચારિત્રબાગમાં હું ક્યારે 39 स संयमाप्त्युत्कमतिर्बभूव ।। ८९ ।। - सङ्घहितम् १. (विशिष्ट भतनुं ) यंहन २. मलयगिरि (यंहन वृक्षोनुं स्थान ) ३. जगीयो ४. भोभं न्यायविशारदम् સતત આ ગુરુવરના પડખા સેવવાના પ્રભાવે ચારિત્રરૂપી સુધામાં ગરકાવ થયા.. સંવેગના વેગીલા મોજા ઉછળવા લાગ્યા. મન સંયમની પ્રાપ્તિ માટે हित जन्युं licell इतरान् प्रतीत्य तु नाऽयं यत्नः, तस्मान्नांशेनाऽपि वैफल्यम्, यथोक्तं मालतीमाधवे जानन्तु ते किमपि तान्प्रति नैष यत्न' इति । इत्थं च सुव्यवस्थितमस्य सप्रयोजनत्वमारम्भार्हत्वं चेति । ।। उत्तरपक्ष समाप्तः । । (८७) सुरौकसित्यादि। कल्पतरुवदाराधिता सन्तो- गुरव इष्टदायका भवन्तीत्याशयः । तथाऽऽह कलिकालसर्वज्ञः 'फलन्ति हि महात्मानः सेविताः कल्पवृक्षवत्' इति त्रिषष्टि० चरिते । ननु गोशालकप्रमुखतथाविधशिष्येषु फलव्यभिचार इति चेत् ? तदेष कल्पतरावपि तुल्यः, विध्याराधनाभावोऽत्र निबन्धनमिति चेत् ? समः समाधिः । वस्तुतस्तु घूकेषु निष्फलत्वेऽपि सूर्यस्याप्रकाशकत्वाभाववदत्राऽपि भाव्यम् । पूज्यविराधना त्वविपन्नवेतालवत्, कुगृहीतशस्त्रवद्वाऽनर्थायेष्टैव। तदुक्तं 'न या वि मोक्खो गुरुहीलणाए' - इति दशवैकालिकसूत्रे । ततश्च सुव्यवस्थिता सां कल्प-तरुता। फलं त्वैहिकामुष्मिकमुभयमिति विशेषः । तत्रैहिकफलं श्रुतज्ञान-व्रतस्थैर्य यशःप्रभृति । तदुक्तं 'गुरुभक्तेः श्रुतज्ञानं भवेत् कल्पतरूपमम् । लोकद्वितयभाविन्यस्ततः स्युः सर्वसम्पदः ।।' - इति पञ्चाशके । तथा च पञ्चवस्तुके 'गुरुभक्तिबहुमानत एव चारित्रे श्रद्धा स्थैर्यं च भवति, नान्यथा । इति, तथोक्तमुत्तराध्ययनेषु - 'नच्चा नमइ मेहावी लोए कित्ती से जायइ' त्ति । तथा च 'दीसंति सुहमेहंता इढि पत्ता महायसा' - त्ति दशवैकालिकसूत्रे । वक्ष्यामि चात्र'कुर्युः किं गुरवः कृपारसभृता: ?' - इत्यादि । अथामुष्मिकं फलं सद्गति-तीर्थकरयोग - परमगतयः । तदुक्तं - 'स देवगंधव्वमणुस्सपूइए, - गुरुकल्पतरूपमा 'ये नाम केचिदिह नः प्रथयन्त्यवज्ञां - -
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy