________________
30
सुवर्णभानोरुदयो महर्षि - श्रीवाचकप्रेमगणिप्रवेशात् ।
निसर्गवैराग्यवतोऽनुजस्य,
तज्जीवनेऽभूच्च महार्घ्यरत्नं,
तिष्ठेत् कुगर्भे न हि दीर्घकालम् ।।८५ ।। पड्युं रहे ? ||
श्रीपोपटस्य प्रथमश्च मेल: ।
महर्षिणाऽभूद्वररात्निकोऽसी,
सद्गुरुयोगः
નિસર્ગથી વૈરાગી એવા તેઓના નાના ભાઈ શ્રીપોપટલાલનો આ મહર્ષિ સાથે પ્રથમ મેળાપ થયો. અને મહાઝવેરી સમા તેમણે તેમને ઊંચુ पात्र ( रत्न) भसीने.. ॥८॥
- सङ्घहितम्
न्यायविशारदम्
फलत्वात्। कृषौ धान्यवत् । तदुक्तं- 'फलं प्रधानमेवाऽऽहुर्नानुषङ्गिकमित्यपि । पलालादि परित्यागात्, कृषौ धान्याप्तिवद् बुधाः ।। इति। ननु भवतु तस्य प्रधानत्वं फलत्वं च, किन्तु शिवश्रियोऽपि ऋद्धिरूपत्वेन सर्वद्र्ध्यन्तर्गतत्वात् पुष्पत्वोक्तिर्भागा-सिद्धिदुष्टेति चेत् ? न, तदन्तर्गतत्वासिद्धेः, ऋद्धीनां संसारस्थत्वेन विशेषितत्वादिति सर्वं सुस्थम्, प्रकृतं प्रस्तुमः ।
तथा कृतज्ञतया गुरुभक्तिः। अथोक्तोऽत्र प्रत्युपकारार्थसिद्ध्यसिद्धिभ्यां व्याघात इति चेत् ? सत्यमुक्तो, न तु प्रकृतबाधनेऽलम् । यत्तावद् गुरोः सुदुष्करप्रतिकारत्वमुक्तं तत्तथैव । तथाऽपि तत्प्रत्युपकारेच्छाया शुभात्मपरिणामरूपत्वेन तदभावेऽपि न विफलता, तस्या मुक्तिफलत्वात्, गुरुबहुमानकृतत्वात्, तस्य तद्धेतुभावात् तस्य च प्रदर्शितत्वादिति ।
ज्ञात्वा गुरुस्तं परमोच्चपात्रम् ।।८६।।
१. कुः =
पृथ्वी २. अवेरी
भुवनभानवीयमहाकाव्ये
મહર્ષિ શ્રીપ્રેમવિજય ઉપાધ્યાયજીના પ્રવેશથી તેમના જીવનમાં સોનાનો સૂરજ ઉગ્યો. મહામૂલ્યવાન રત્ન ધરતીના પેટાળમાં લાંબો સમય ક્યાંથી
-
तथा महाजनाऽऽसेवितत्वात् गुरुभक्तिः । तदुक्तं 'ध्रुवो ह्यध्वा महत्कृत' इति । तत्र लौकिकविकल्पोऽनिष्टः । लोकोत्तरस्त्वभिप्रेतः, तदाऽऽ सेवितत्वाद् गुरुभक्तेः, तथोक्त मादिमाङ्गे- 'सुयं मे आमुसंतेण भगवया एव' - मित्यादि सुधर्मस्वामिना । ।१-१-१' ।। अत्रामृशतेति भगवत्पादारविन्दं सेवायै आ- इषत् स्पृशतेति वृत्तिकारः । तथोक्तं पुष्पमालायाम्, 'सिरिगोयमाइणो गणहरा वि निस्सेसऽइसय समग्गा । तब्भवसिद्धिया वि हु गुरुकुलवासं चिय प्रपन्ना । । ३५२ । । त्ति ननूक्तोपालम्भोऽयम्, न ह्यस्माभिस्तत्कृत -भक्तिर्निषिध्यते, किन्तु तत्कृतगुरुचरितप्रबन्धादर्शनात् तद्रूपभक्तेस्तदनासेवितत्वं प्रदर्श्यत इति चेत् ? तदिदं शास्त्राऽकृतश्रमविजृम्भितम् । नाऽयं स्थाणोरपराधः यदेनमन्धो न पश्यतीति । यतः सर्वेऽपि गणधरा नियमात् गुरुचरितप्रबन्धं रचयाञ्चक्रू रचयिष्यन्ति च सवैर्नियमतः द्वादशाङ्गीकरणात्, तत्र च प्रथमागे नवमाध्ययने चोपधानश्रुताख्ये स्वगुरोस्तीर्थकृतश्चरितं नियोगाद् भवतीति । दृश्यते चैतत् श्रीवीरस्तुत्यध्ययने सूत्रकृताङ्गेऽपि । न च स्तुतिमात्रं तदिति वाच्यम्, तद्द्वारेण चरितस्यैव प्रतिपादितत्वात्, तदाह वृत्तिकार:- 'गुणकीर्तनद्वारेण चरितं प्रतिपाद्यते ।' इति । इत्थं च सिद्धं तद्रूपभक्तेरपि तदाऽऽ सेवितत्वम् ।
तथा जनबोधार्थं प्रबन्धाऽऽरम्भः । स्वभाववादस्य निरस्तत्वात् । पाठकदौर्लभ्यादिनाऽप्रवृत्त्यापादनमपि देशनाविकल्पोक्तरीत्या प्रत्युक्तम्। किञ्च सामान्यजनानां शुश्रूषादुर्घटत्वेऽपि योग्यानामत्रावश्यमादरः, तत्त्वश्रवणे तत्प्रार्थनीयत्वविरहात् तदुक्तं- 'श्रवणे प्रार्थनीयाः स्यु-र्न हि योग्या कदाचन । यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यत' इति योगदृष्टिसमुच्चये । । २२५ । । प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः