SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३२ चारित्रवाञ्छाविधुदर्शनेन, भावार्णवोच्छ्वासवतो सदाऽपि । लोकोत्तराराधनसाधनायै, लोकोत्तरध्यांनकदम्बकोऽभूत् ।। ९० ।। त्यक्ताश्रवोऽहं गतसङ्गभङ्गः, त्यक्ताङ्गरागः गतमोहमोहः । त्यक्ताभिमानः शुचिवर्धमान, पोतायमानं भवमज्जतां च, श्रीवाचकप्रेमपदाम्बुजे क्व । समर्पितोऽहं भवितास्मि नित्यं, आज्ञाप्रियः क्व भवितास्मि साधुः ? ।। ९१ ॥ ॥७१|| भारण्डपक्षीव गतद्वयत्वः ? ।।९२।। गुरोः सपर्यापरमानसश्च, तत्पादपद्मे तु कदा द्विरेफः ? | सर्वेन्दिराकृन्निघसः सदापि, व्रताभिलाषः रसेऽरसोऽहं भवितास्मि साधुः ? । । ९३ ॥ सम्पूर्णपञ्चप्रहरं कदाsहं, स्वाध्यायपीयूषपयोधिमग्नः । सूत्रार्थसञ्चिन्तनरक्तचित्तः भुवनभानवीयमहाकाव्ये ચારિત્રની વાંછના રૂપી ચંદ્રના જાણે દર્શન થવાથી ભાવોનો દરિયો હિલોળે ચઢ્યો ઝંખના હતી લોકોત્તર સાધનાની... તો ભાવો પણ લોકોત્તર Ed. Gol विरागवार्थी भवितास्मि मग्नः ? ।। ९४ ।। .. खाश्रवो.. संगो... शरीरराग. मोहभूर्च्छा.. मान.. मा जघुं छोडीने पवित्रताथी वृद्धि पामतो.. જિનાજ્ઞાપ્રિય એવો સાધુ હું ક્યારે બનીશ ? - પૂરા પાંચ પહોર.. સ્વાધ્યાયરૂપી અમૃતના સાગરમાં મગ્ન, સૂત્રાર્થના ચિંતનમાં અનુરાગી વૈરાગ્યના सागरभां भग्न जेवो साधु हुं प्यारे यर्धश ? ४ - सङ्घहितम् १. समुद्रनो विभ्रम २. वियार (हैम ) ३. प्रारो ४. सर्व संपत्री (शास्त्रोत शुद्ध भिक्षा) ५. कदा’-इत्यस्यात्राप्यन्वयः । સંસારસાગર ડૂબતાને જહાજતુલ્ય એવા ઉપાધ્યાયશ્રી પ્રેમવિજયજી ગણિવર્યના ચરણ કમળમાં હું નિત્ય સમર્પિત અને ભારંડપક્ષી જેવો એકરૂપ ક્યારે થઈશ ? ||૨|| ગુરૂસેવા તત્પર બની તેમના ચરણકમળમાં ભ્રમર ક્યારે થઈશ ? નિર્દોષ સર્વસંપત્કરી ભિક્ષા લેનાર ષડ્રસ કે શૃંગારાદિ રસમાં અરસ-નીરાગ वो साधु हुं प्यारे यश ? ||3|| न्यायविशारदम् चइत्तु देहं मलपंकपुव्वयं । सिद्धे वा हवइ सासए, देवे वा अप्परए महड्डिइ' - त्ति उत्तराध्ययनेषु । तथा - 'गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम्। समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् । ।' इति योगदृष्टिसमुच्चये। तथोक्तं दशवैकालिकसूत्रे 'तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिज्जा ।।' इति । इत्थं चैतदुभयफललिप्सुना गुरवो विधिनाऽऽराधनीया इत्यत्र निष्कर्षः । गुरुकल्पतरूपमा
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy