SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ विषयाः पृ० पशिः चक्षुरचक्षुरवधिदर्शनेभ्यः पृथकालानि छद्मस्थोपयोगज्ञानात्मकत्वात् , श्रुतमन पर्यायज्ञानवदित्यादिः, केवलिनो ज्ञानोपयोगदर्शनोपयोगावेककालीनौ युगपदाविर्भूतस्वभावत्वात् , यावेवं तावेवं, यथा वेः प्रकाशतापावित्येव क्रमेण प्रयोगभावना च । २२०-१७ ४-१ “केई भणति जइआ" इति चतुर्थगाथावतरणम् । २२१-१० २ निरुक्तगाथार्थः, जिनभद्रानुयायिनो भणन्ति यदा जानाति तदा न पश्यति जिन इति, सूत्रमवलम्बमानास्ते तीर्थकराशातनाऽभीरव इति । २२१-१३ ३ "केवली णं भंते" इत्यादि सूत्र, तस्यार्थश्च दर्शितः । २२१-१६ ४ एकात्मगते केवलज्ञानकेवलदर्शने पृथकालीने एकसमयावच्छेदेन परस्परविरुद्धस्वभावत्वादित्यादिप्रयोगास्तदर्थान्तर्गताः। २२२-१४ ५ जिनभद्रानुयायिनां तीर्थंकराशातनाऽभीरुत्वं यथा प्रकटयन्ति प्राचीनास्तथोक्तसूत्रव्याख्यानान्तरोपदर्शनेन भावितम् । २२२-२६ ६ "जै समय" इत्यादि सूत्रार्थोपवर्णनं श्रीयशोविजयोपाध्यायानां ज्ञानबिन्दौ यत्तत्समुट्टङ्कितम् । - २२३-१ ५-१ "केवलनाणावरणेति" पञ्चमगाथावतरणम् । २२३-१६ २ केवलं यथा केवलज्ञानावरणक्षयजन्यत्वेन ज्ञान तथा केवलदर्शनावरणक्षयानन्तरोद्भूतत्वेन दर्शनमपि, अत्र केवलज्ञानकेवलदर्शने युगपदेवोत्पद्येताम्, अन्यवहितपूर्वसमयावच्छेदेन तदुभयोत्पत्तिकारणसद्भावात् , युगपदुत्पद्यमानादित्यप्रकाशतापवत् परमाणौ रूपरसादिवद्वेति प्रयोग इत्यर्थों दर्शितः। २२३-२१ ३ युगपत्सामग्रीद्वयसद्भावेऽपि क्रमभावित्वस्वभावादेवोपयोगी क्रमेणैव भवत ___ इति शङ्कायाः समाधानम् । २२३-२८ ४ मतिश्रुतज्ञानावरणयोर्युगपत्क्षयोपशमेऽपि यथा तदुपयोगक्रमस्तथा केवलज्ञानकेवलदर्शनावरणयोर्युगपत्क्षयेऽपि केवलिन्युपयोगक्रमः स्यादिति शङ्कायाः प्रतिविधानम् । २२४-७ ६-१ "भण्णइ खोणावरणे" इति षष्ठी गाथा तदर्थश्च, क्षीणावरणे जिने यथा न मत्यादिज्ञानं अवग्रहचतुष्टयरूपं मतिज्ञानं वा तथा क्षीणावरणीये तस्मिन् पृथग्भावेन दर्शनं नास्तीति । २२४-१२ २ अनुमानप्रयोगश्चात्रैवम्-केवलज्ञानकेवलदर्शने एकसमयावच्छिन्नोत्पत्तिके, "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy