SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ विषयाः पृ० पं. एकसमयवतिसामग्रीकत्वात् , कस्यचित्पुंसः सम्यग्दर्शनचारित्रे इव, समत्तचरित्ताई जुगवं इति वचनं दृष्टान्तसमर्थकम् । २२४-२२ ६-१ क्रमवादिन आगमविरोधोपदर्शकतया “सुत्तम्मि चेव साई" इति सप्तमीगायाऽवतारिता । २२४-२८ २ "केवलनाणीणं पुच्छा" इत्यादिसूत्रविरोधो भावितः साद्यपर्यवसितत्वानुपपत्तितः। २२४-३१ ३ लब्धिरूपेण केवलज्ञानकेवलदर्शनयोरपर्यवसितत्वप्रश्नस्य प्रतिविधानम् , विशिष्टरूपेणोत्पादविनाशयोगित्वं च तयोरिष्टमेव, तत एवोत्पादादिलक्षण्योपपत्तिः, एवं द्रव्यमात्रस्य । _ २२५-१२ ४ क्रमिकोपयोगवादिनः तयोः प्रतिक्षणं त्रैलक्षण्यमुपयोगस्वरूपेण चापर्यवसितत्वमित्याकूतमाशंक्य प्रतिक्षिप्तम् । २२६-४ ८-१ क्रमाभ्युपगमे आगमविरोधोपसंहरणपरतया "संतंमि केवले दसणम्मि" इत्यष्टमी गाथाऽवतारिता । २२६-१२ २ निरुक्तगाथार्थः, केवलज्ञानकेवलदर्शनयोरन्यतरकाले तदन्यस्याभावात्स सविनाशे ते प्राप्ते, __ तथा च तदपर्यवसितत्वप्रतिपादकाऽऽगमविरोध इति भावार्थश्च दर्शितः। २२६-१५ ९--१ ग्रन्थकर्तुः स्वपक्षदर्शकत्वेन "दसणनाणावरणक्खए" इति नवमी गाथाऽवतारिता। २२६-२६. २ दर्शनज्ञानावरणक्षययोः तदुभयकारणयोः समकालीनत्वे नैकस्य विनिगमकाभावात् प्रथममुत्पादः, उभयसामग्रीसत्त्वेऽप्यन्यतरोत्पादे तदितरस्याप्युत्पादस्स्यादित्यादि विवेचितम् । २२६-३० ३ "सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स" इति वचनात्पथमं ज्ञानं ततो दर्शनं, "जुगवं दो नस्थि उवओगा" इति वचनाच न यौगपद्यमिति विद्यते विनिगमकमिति प्रश्नस्य प्रतिविधानम् । २२७---६ ४ केवलज्ञानकेवलदर्शनयोः क्रमोत्पत्त्युपगमे एकक्षणोत्पत्तिककेवलज्ञानदर्शनयोरेकक्षण न्यूनाधिकायुष्कयोः केवलिनोः क्रमिकोपयोगधारा न निर्वाहयितुं शश्येति । २२७-१३ ५ "होज्ज समं उपाओ" इत्यनेन तयोर्युगपदेवोत्पत्तिरिति युगपदुपयोगद्वयवादिमल्लवाद्याशङ्का । . २२७-१६ ६ श्रीसिद्धसेनदिवाकरस्यकोपयोगवादिनी "हंदि दुवे नत्थि उबओगा" इत्येकोपयोगनिष्टानेनोक्ताशङ्काऽपाकरणम्, तन्मते यदेव ज्ञानं तदेव दर्शनमिति निष्टङ्कितम् । २२७-२१ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy