SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ विषयाः पृ० पशि २-१ “दवडिओवि होऊण" इति द्वितीयगाथाऽवतरणम् । द्रव्यार्थिकनयविवक्षायां सामान्यमात्रग्रहणलक्षणदर्शनस्यैव प्रामाण्यम , पर्यायार्थिकनयविवक्षायां विशे. षमात्रग्रहणलक्षणज्ञानस्यैव प्रामाण्यमित्युपदर्य तदुभयनयविषयविषयकपमापार्पणायां सामान्यविशेषोभयग्राहकदर्शनज्ञानरूपं प्रमाणमित्युपदर्शिका द्वितीयगाथा । २१७-१८ २ गाथातात्पर्यार्थः प्राधान्येन सामान्यांशग्रहणपरिणामे दर्शने गौणतया विशेषां-- . शग्रहणपरिणामः, प्राधान्येन विशेषांशग्रहणपरिणामे ज्ञाने गौणतया सामान्यांशग्रहणपरिणामः समस्त्येवेति । २१७-२७ ३ शब्दार्थोपदर्शनम् । २१७-३० ४ सामान्यविशेषौ मिथोऽविनाभूतावेव प्रतीयते इति प्रमाणार्पणया तदुभयात्मक __ आत्माद्यर्थ इति भावार्थः प्रपश्चितः । २१८-१७ ३-१ "मणपजवाणं तो" इति तृतीयगाथावतरणम्, तत्र यथा छअस्थानां दर्शन ज्ञानोपयोगी क्रमेण भवतः "जुगवं दो नत्थि उवओगा" इति वचनात् , तथैव किं केवलिनां केवलदर्शनोपयोगकेवलज्ञानोपयोगौ क्रमेण भवतः, किं वा युगपत् , . किंवा यदेव केवलज्ञानं तदेव केवलदर्शन मिति प्रश्नप्रतिविधानम् , तत्र मतत्रय 'तत्तत्रयविवक्षाभेदप्रयुक्तं सुसमञ्जसम् । २१८-२४ २ तत्र युगपदुपयोगद्वयवादिनां मल्लवादिप्रभृतीनां मतं दर्शितम् । २१९-७. ३ यदेव केवलज्ञानं तदेव केवलदर्शनमिति सिद्धसेनदिवाकरमतम् । २१९-९ ४ प्रथमसमये केवलज्ञानं, द्वितीयसमये केवलदर्शनम् “सव्याओ लद्धीओ" इति। वचनात् "जुगवं दो नत्थि उवओगा" इति वचनाच्चेति जिनभद्रगणिक्षमाश्रमणादीनां मतम् । २१९-१३ ५ क्रमिकसामग्रीभेदाभावात्रमिकोपयोगरूपकार्यभेदः कथमिति प्रश्नस्य क्रमिकसामग्रीभेदोपपादनेन प्रतिविधानम् । २१९-२२ ६ द्वयोरुपयोगयोः क्रमेणोत्पादेऽपि विनाशहेत्वभावात्समयान्तरे तन्नाशो न _स्यादिति प्रश्नस्य प्रतिविधानम् ।। ७ उक्तमतत्रयाणां साधारण्यो विप्रतिपत्त्य उपदर्शिताः । २२०-४ ८ विप्रतिपसौ सत्यां प्रथमं युगपदुपयोगद्वयवादिमतोपदर्शिका तृतीयगाथा। २२०-१२ ९ मनापर्यवज्ञानपर्यन्तं ज्ञानदर्शनयोः पृथकालत्वलक्षणो विशेषः, केवलज्ञानं पुन: केवलदर्शनपृथकालं न, किन्तु तदुभयं युगपदुत्पत्तिकम्, चक्षुरचक्षुरवधिज्ञानानि २१९-२७ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy