SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ५२ अङ्गतः विषयाः ७५ चक्षुर्मनसोः प्राप्यकारित्वा सिद्धथेन्द्रियसन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षमिति प्रत्यक्षलक्षणासम्भवाज्ज्ञानस्येन्द्रियसन्निकृष्टत्वाभावेऽपि प्रत्यक्षमुपपद्यत इति स्वपरत्र्यवसायिज्ञानं प्रमाणं सिद्धमिति निगमितम् । २१३-२० २१३-२३ ७६ ज्ञानाकरणकं ज्ञानं प्रत्यक्षमिति प्रत्यक्षलक्षणस्य खण्डनम् । २१३-२९ ७७ अर्थोपलब्धिहेतुः प्रमाणमिति वाचस्पतिमिश्रमतस्य खण्डनम् । ७८ बोधाबोधस्वभावा सामग्री प्रमाणमिति जयन्तभट्टोक्तप्रमाणलक्षणस्यापाकरणम्। २१४-५ ७९ बुद्धिवृत्तिरेव सवसमुद्रेकात्माऽध्यवसायः प्रमाणमिति साङ्ख्यमतं सम्यगुपद २१४-१५ पृ० पतिः पाकृतम् । २१४-२७ ८० अनधिगतार्थावगाहिज्ञानं प्रमाणमिति मीमांसकमतस्य खण्डनम्, प्रश्नोत्तराभ्यां गृहीतविषयस्यापि ज्ञानस्य प्रामाण्यं व्यवस्थापितम् । ८१ स्मृतिप्रामाण्ये " अथाधिगतगन्तृत्वे " इति स्याद्वादरत्नाकरवचनसंवादो दर्शितः । २१५ - ९ ८२ अनर्थजन्यत्वेन स्मृतेरप्रामाण्यशङ्काया अपाकरणम् । ८३ " प्रमाणमसंवादि ज्ञानं" इति प्रमाणवार्तिकोक्तेबद्धाभिमतम विसंवादकत्वं प्रमाणसामान्यलक्षणं सम्यगुपपाद्य व्युदस्तम् । २१५--१३ ८४ बाह्यार्थाभावेन तदालम्बनाभावात् निरालम्बनमेव ज्ञानं प्रमाणमिति स्वसंवेदनज्ञानाद्वैतवादियोगाचाराख्यबोद्धमतस्य खण्डनम् । ८५ ज्ञातताफलानुमेयो ज्ञानव्यापारो ज्ञानादिशब्दवाच्यः प्रमाणमिति मीमांसकमतस्य प्रमाणप्रमेयोभयनिवशून्यवादिमतस्य चाद्यकाण्ड एव निरास इति स्मारितम् । ८६ स्वपरव्यवसायिज्ञानं प्रमाणमिति तत्पर्यवसायि स्वार्थसंवेदनं प्रमाणमिति च निर्व्यूढम् । ८७ स्वार्थसंवेदनस्य प्रमाकरणत्वे तत्फलं किमिति प्रश्नस्य स्वार्थसंवित्तिरेव फलमित्युत्तरम्, तत्रैकस्य प्रमाणत्वममात्वविरोध इत्याक्षेपस्य परिहारः । ८८ अन्यत्र परश्वधादिकरण द्वैधीभावादिफलयोनित्वमेव दृश्यत इत्यतोऽभेदे कारणभावाभाव इति प्रश्नस्य प्रतिविधानम् । ८९ करणस्य भिन्नेनैव फलेन भाव्यमित्याग्रहे तु मत्यादिक्षायोपशमिकप्रमाणानां भिन्नं फलमादानहानीरुपेक्षाबुद्धिश्वेत्युपपादनम् । ९० क्षायिककेवलज्ञानस्य त्वौदासीन्यं फलं, तत्र "पारम्पयेंणेति" "शेषप्रमाणानां " इति च प्र०सूत्रद्वयं संवादकम् | ११५५ || "Aho Shrutgyanam" २१५-१७ २१६-१२ २१६-२१ २१६-२३ २१६-२५ २१७-५ २१७–९ २१७-१३
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy