SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ३४ अङ्काः विषयाः ८ व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावविषयकत्वे द्वितीयभङ्गवैयर्थ्याशङ्का प्रतिक्षिप्ता । ९ व्यधिकरणधर्मावच्छिन्नानुयोगितानिरूपकाभावबोधकत्वेन द्वितीयभङ्गसमर्थनम् । १० परद्रव्याद्यवच्छेदेन घटेऽसत्व - प्रतियोग्यनवच्छेदकावच्छेदेन घटेऽसच्च-व्यषिकरणधर्मावच्छिन्नप्रतियोगिताकाभाव-व्यधिकरणधर्मावच्छिन्नानुयोगिता निरूपकाभावविषयकत्वेन द्वितीयभङ्गस्य पक्षचतुष्टये यथा प्रथमभङ्गद्वितीयभङ्गजन्ययोर्न विरोधस्तथोपपादितम् । १५०-३ ११ द्वितीयभङ्गस्यानेकप्रकारेणोपपादनेऽपसिद्धान्तत्वप्रसङ्गाशङ्काया अपाकरणम् । १५०-२० १२ स्यादवक्तव्य एवं घट इति तृतीयभङ्गोपपादनाय युगपत्सच्वासत्त्वोभयस्य प्राधान्यविवक्षायां तत्प्रतिपादकं समासवाक्यं विग्रहवाक्यं च न विद्यते इत्येकैकं समासमुपादायोपदर्शितम् । पृ० पति: १९ नामादिचतुष्टयप्रकारेषु प्रतिनियतस्थापनासंस्थानरूपेण घट इतरेणाघटः, युगपत्प्रधानतया विवक्षिताभ्यामवक्तव्य इति तृतीयप्रकारः । १४९-२३ "Aho Shrutgyanam" १४९-२९ १३ तृतीयभङ्गघटकस्यात्पदैवकारयोः प्रयोजनमुपदर्शितम् । १४ तृतीयभङ्गनैफल्याशङ्का प्रतिक्षिप्ता । १५ स्वद्रव्यादीनां सत्त्वस्य परद्रव्यादीनाञ्चासत्त्वस्यावच्छेदकत्वाभावात् सचादिधर्माणामखण्डानां सावच्छिन्नत्वाभावादुक्तदिशा प्रथमद्वितीयभङ्गयोरभावे तृतीयादिभङ्गानामप्यभावात्कथं सप्तभङ्गी सम्भव इत्याशङ्का प्रतिविहिता, अनुभवानुरोधादधिकरणस्याप्यवच्छेदकत्वं सावच्छिन्नत्वञ्चाखण्डधर्मस्यापीतिप्रतिपादनेन । १५२ -- १ १६ स्यादवक्तव्य एव घटइति तृतीयभङ्गभावना पुनरपि शिष्यबुद्धिदाढर्थाय कृता । १५२-२८ १७ सर्व सर्वात्मकमिति साडूख्यमत प्रतिक्षेपाय द्वितीयभङ्गोपादानमित्येवं दिशावक्तव्यत्वस्य षोडश प्रकारा दर्शिताः, तत्र सादूख्यमतनिरासाय युगपत्सच्चाविवक्षयाऽवक्तव्यत्वं प्रथमः । १५०-२२ १५१-२१ १५१-२४ १८ घटस्य नामस्थापनाद्रव्यभावभेदेन चातुर्विध्ये तत्र विधित्सितरूपेणास्तित्वाविधित्सितरूपेण नास्तित्व- युगपत्तदुभयरूपेणावक्तव्यत्वेत्येवं कल्पनया द्वितीयः प्रकारः, तत्राक्षेपपरिहारानुपदर्शितौ । ताभ्यां १५३-२३ १५३-२६ १५४-१६
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy