SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ३३ अङ्काः विषयाः १० स्यादवक्तव्य एव घट इति तृतीयभङ्गसमर्थनम्, युगपत्प्राधान्येनास्तित्वना - स्तित्वोभयधर्मप्रतिपादकस्य कस्यचिदेकस्य पदस्य समासविग्रहान्यतरात्मकस्य वाक्यस्याभावप्रतिपादनं, प्रसङ्गात्पुष्पदन्तपदस्य युगपच्चन्द्रत्त्रसूर्य त्वोभयरूपेण चन्द्रसूर्यबोधात्मकत्वविचारः । ११ अवक्तव्यत्वधर्मास्तित्वव्यवस्थापनम् । १२ स्यादस्त्येव स्यान्नास्त्येत्र घट इति चतुर्थभङ्गस्य समर्थनम् । १३ पञ्चमषष्ठसप्तमभङ्गानामुक्तयुक्तयोपपत्तिरावेदिता । १४ सप्तभङ्गी लक्षण तात्पर्यमुपवर्णितम् । पृ० पङ्किः १४५-१ १४५-३० १४६–४ १४६-१६ १४६-२४ १५ प्रमाणनय सप्तभङ्ग्योः पृथग्लक्षणलक्ष्यत्वे सकलादेशत्वे सतीति प्रमाणसप्तभङ्गीलक्षणे, विकलादेशत्वे सतीति नयसप्तभङ्गी लक्षणे विशेषणं देयमिति विवेवितम् । १४६-३० १६ प्रतिधर्म सप्तभङ्गी प्रवृत्तौ संवादकस्य “धर्मे धर्मेऽन्य एवार्थः" इतिपद्यस्यार्थ उपदर्शितः । १४७-४ १७ प्रथमभङ्गप्रतिपाद्यो धर्मो यन्नयसिद्धः तद्धर्मप्रतिपादकाद्यभङ्गघटिता सप्तभङ्गी तन्नयप्रवृत्ता, तत्र खण्डखाद्यवचनसंवादः “धी ग्राह्ययोर्न हि भिदाऽस्ति सहोपलम्भात्" इति तदीयपद्येन ग्राह्यग्राहकयोस्स्यादभेद एव स्यादभेदएवेत्यादि सप्तभङ्ग्याः तथागतनयप्रवृत्तत्वमुपपादितम् । ३६-१ आद्यभङ्गत्रयोत्थान निमित्तोपदर्शकत्वेन षट्त्रिंशत्तमगाथाऽवतारिता । २ अत्यंतरभूएहि य इति गाथार्थ उपदर्शितः । " Aho Shrutgyanam" ३ एतगाथाया अष्टसहस्त्रयामुक्तोऽर्थं आवेदितः । ४ एतद्भावोपवर्णने कपिसंयोगतद्वद्भेदयोर्नव्यनैयायिक्रमते, प्राचीन नैयायिक मते कपि संयोगतदभावयोरेकत्र वृक्षे यथाऽवच्छेदकभेदेनावस्थानं, तथा स्वद्रव्यादिपरद्रव्यावच्छेदकभेदेनैकत्र घटे सच्चासच्चयोरवस्थानमित्युपपादितम् । ५ अनुमानेन सच्चादिधर्माणामव्याप्यवृत्तित्वसिद्धौ तदन्यथानुपपच्या स्वद्रव्यादीनामवच्छेदकत्वकल्पनं युक्तम् । ६ अतिप्रसङ्गनिवारकानुभवचलेन स्वद्रव्यादीनां प्रतिनियतानां सच्चादिधर्मावच्छेदकत्वव्यवस्थापनम् । ७ व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावपरत्वेन द्वितीयभङ्गस्य समर्थनं, निरुक्ताभावाभ्युपगमः शिरोमणेरपि तत्र “ अव्याप्यवृत्तिगुणि भेदमुदीर्य " इति खण्डखाद्यपद्यं तम्प्रति शिक्षावचनं संवादकम् । પ્ર १४७-१३ १४७-२४ १४७-२९ १४८-४ १४८-१० १४८-२१ १४८-२५ १४९-११
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy