SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ रिता। विषयाः पृ० पं. ३२-१ पुरुषद्रव्यस्य व्यअनपर्यायेणाभेदः अर्थपर्यायैश्च भेद इत्येकानेकात्मकत्वमित्यु पदर्शकत्वेन "पुरिसम्मि पुरिससद्दो” इति द्वात्रिंशत्तमगाथाऽवतारिता। १३९-२४ २ उक्तगाथाविवरणम् , तत्र पुरुषे पुरुषशल्दो जन्मादिमरणकालपर्यन्तः, बाला दिपर्यायाश्च बहुविकल्पा इति दर्शितम् । ३३-१ पुरुषवद्वस्तुमात्रमेकानेकस्वरूपमन्यथाऽभ्युपगमे तन्न स्यादेवेत्युपदर्शनपरतया "अस्थित्ति णिवियप्पं" इति त्रयस्त्रिंशत्तमगाथाऽवतारिता । १४.-१९ २ पुरुषद्रन्यस्यैकान्तैकरूपतया स्वयमपि बालाद्यवस्था न प्राप्नुयादित्यर्थः स्पष्टतया मावितः। १४०-२४ ३४-१ उक्तार्थोपसंहरणरूपतया "वंजणपजायस्स" इति चतुस्त्रिंशत्तमगाथाऽवता १४१-१७ २ अस्या गाथायाः संक्षिप्तार्थोपदर्शनपुरस्सरं विस्तृतार्थोपदर्शनम् । १४१-२० ३४-१ "सवियप्प-णिब्बियप्पं" इति पञ्चत्रिंशत्तमगाथावतरणम् । १४२-९ २ सविकल्पमेव निर्विकल्पमेव वैकान्तेन पुरुषद्रव्यं ब्रुवाणो न सिद्धान्ते निश्चितः, यथाऽवस्थितार्थविषयकनिश्चयवान्न स इति तदर्थ उपदर्शितः। १४२-१४ ३ सम्पूर्णानेकान्तात्मकवस्तुस्वरूपविषयक निराकाङ्क्षपरिपूर्णबोधप्रत्यलस्य प्रतिपाद्यं प्रति प्रतिपादकवाक्यस्य सप्तभङ्ग्यात्मकस्योपदर्शनम् । १४२-२४ ४ स्यात्पदालाञ्छितैकवाक्यमात्रप्रतिपादने प्रतिपादकस्याऽनैपुण्यं प्रतिपादितम् , तत्र प्रतिपाद्यस्याज्ञानसंशयविपर्ययनिवृत्तये वाक्यस्य प्रयोक्तव्यत्वे यथा सप्तविधवाक्यावतारो भवति तथोपपाय दर्शितः।। ५ घटः स्यादस्त्येवेत्याकारकस्य प्रथमभङ्गस्योपपादने निमित्तभेदेनाविरोध द्योतनेन द्रव्याद्यपेक्षप्रतिनियतस्वरूपप्रतिपत्तये स्यात्पदस्य प्रयोक्तव्यत्वं निर्णीतम् । १४४-४ ६ प्रतिभङ्गं स्यात्पदेवकारपदप्रयोगावश्यकत्वे खण्डखाद्यवचनं साक्षितया दर्शितम् । १४४--१० ७ स्यान्नास्त्येव घट इति द्वितीयभङ्गसमर्थनम् । १४४-१६ ८ एकान्तवचनं मिथ्यावचनमिति मिथ्यावादित्वपरिजिहीर्षया स्यात्पदप्रयोगा वश्यकता वाक्यमात्रे, तद्रहितवाक्यप्रयोगनिषेधे 'ओहारणी भासां नेव भासेत' इत्यागमः प्रमाणम् । १४४-२४ ९ अप्रयुक्तस्यापि स्यात्पदस्य सामर्थ्याद्गम्यत्वे "अप्रयुक्तोऽपि सर्वत्र" इति वचनं प्रमाणं दर्शितम्। १४४-३. "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy