SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ३१ अकाः विषयाः पृ. पं. २ तदर्थकथनं, तत्र पूर्वार्द्धन द्रव्यार्थिकसङ्ग्रहादिनयवक्तव्योपदर्शनम्, तत्र सर्वस्य सदसद्विशेषात्मकत्वादित्यस्याभिप्रेतोऽर्थों दर्शितः। १३५-८ ३ "आरद्धो य विभागो" इत्याद्युत्तरार्द्धन पर्यायनयवक्तव्योपदर्शनम् । १३५-२३ ४ उक्तगाथाभावार्थोपदर्शनम् , तस्य नयद्वयापेक्षया कथञ्चिभेदसम्पृक्तामेदात्मकमेव वस्त्वभ्युपगन्तव्यमित्यत्र पर्यवसानम् । १३५-३० ३०-१ पर्यायाथिकनयविषयस्य भेदस्य द्वैविध्यप्रतिपादकतया त्रिंशत्तमगाथाऽवता रिता। २ “सो उण समासओ चिय" इति त्रिंशत्तमगाथाविवरणम् , तत्र प्रथम संक्षिप्तार्थः, ततश्च विस्तृतार्थः, पर्यायनयविषयो भेदः, शब्दनयनिबन्धनार्थनयनिबन्धनभेदेन द्विविधः, तत्र द्वितीय एकविधः, प्रथमो भिन्नोऽभिन्नश्चेति द्विविधः । १३६-१० ३ "अत्थप्पवर" इत्यादिभाष्यवचनात्सङ्ग्रहव्यवहारर्जुसूत्रान्ता अर्थनयाः, तद्विषयोऽर्थपर्यायोऽभिन्न इति भावना। १३६-२२ ४ “सहप्पहाण" इति भाष्यवचनाच्छब्दसमभिरुवंभूताः शन्दनयाः, एतन्नयत्रयविषयव्यअनपर्यायो भिन्नोऽभिन्नश्च । १३७-१ - ५ भावोपदर्शनं, तत्र शब्दनये भिन्नो व्यअनपर्याय:, समभिरुढनयेऽभिलो व्या नपर्यायः, एवम्भूतनयेऽप्यभिन्नो व्यञ्जनपर्यायः, यथा चैवं तथा स्पष्टीकृतम् । १३७-७ ६ व्यञ्जन विकल्पस्य शब्दात्मकस्य पुरुषादिद्रव्यरूपवस्तुधर्मत्वाभावात्कथमर्थस्य व्यानपर्याय इति शङ्काप्रतिविधानम् ।। १३७-२१ ३१-१ एकानेकस्वरूपस्य वस्तुनौकालिकानन्तार्थपर्यायव्यअनपर्यायात्मकत्वादनन्तप्रमाणत्वमित्युपदर्शनार्थकत्वेनैकत्रिंशत्तमगाथाऽवतारिता । १३७-२४ २ उक्तगाथाविवरणम् , तत्रावतरणदर्शित एवार्थः ।। १३७-२९ ३ यावन्तोऽर्थपर्यायाव्यानपर्यायाश्च द्रव्यस्यैकस्य तावत्प्रमाणत्वे पुद्गलपर्यायत्वावच्छिन्नं प्रति पुदलद्रव्यत्वेनोपादानत्वं, न तु जन्यपृथिवीत्वाधवच्छिन्नं प्रति पृथिवीत्वादिना तत्त्वमित्याद्यावेदितम् । ४ एकस्य परमाणुद्रव्यस्यानेकैस्सह सम्बन्धे द्वादशारनयचक्रसंवादो दर्शितः। १३८-१९ ५ प्रकृतार्थे संवादकतयोपदर्शितं व्यारब्याप्रज्ञप्तिवचनं व्यारव्यातम् । १३८-२३ ६ एकस्य द्रव्यस्यानन्तप्रमाणत्वे "जे एगं जाणइ से सम्बं जाणइ" इति सूत्रसं. यादा उक्तसूत्रन्याख्यानञ्च । १३९-१३ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy