SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ १५ अङ्काः विषयाः १६ द्रव्य निक्षेपनिरूपणम् व्युत्पत्तिविशेषोपदर्शनेन तत्स्वरूपनिष्टनम् तल्लक्ष्यावे दन, उपदेशपदादिसंवादश्च । १७ भावनिक्षेप निरूपणम्, तत्र भावपदव्युत्पत्तिद्वयोपदर्शनं तत्र “भावो विवक्षितेति" पद्यसंवादः । १८ उपयोगविशेषस्त्ररूपपर्यवसितं भावलक्षणम् । १९ भावनिक्षेपस्य पर्यायार्थिकनय निक्षेपत्वम् । २० सिद्धसेनमते देवखारिमते च द्रव्यार्थिकनयेन नामस्थापनाद्रव्य निक्षेपाः, पर्यायाथिंकनयेन भावनिक्षेपः । ७३–६ २१ ऋजुत्रनयस्य पर्यायार्थिकनयत्वे 'उज्जुसूअस्सेति' सूत्रविशेषाशङ्कापरिहारः । ७३–१० २२ अत्र सिद्धसेनसैद्धान्तिकानां मतभेद आवेदितः । ७३-२० २३ सैद्धान्तिकमते द्रव्यार्थिकस्य चत्वारो निक्षेपाः पर्यायार्थिकस्य भावनिक्षेप एवेति, तत्र 'भावं चियेति' वचनमुपदर्शितम् । २७ अनुयोगद्वारसत्रे " जत्थ य जं जाणिज्जा" इति वचनेन निक्षेपचतुष्टयस्य वस्तुमात्रे प्रवृत्तिरावेदिता । २८ तत्र शचीपतिमधिकृत्य नामादिचतुष्टययोजना कृता । ७२–५ ७३-२४ २४ अत्र मनप्रति विधानानामनेके विचारा उपनिबद्धाः । ७३-३० २५ अत्र "इष्टः शब्दनयैर्भाव" इत्यादि पद्य कदम्बकं नयोपदेशस्य सङ्गमनार्थमुपदिष्टम् । ७५-१५ २६ पृथग्रूपयोर्द्रव्यार्थिक पर्यायार्थिकयोर्मिथ्यादृष्टित्वं समुदितयोश्च सम्यग्दृष्टित्वं, - परस्परसापेक्षनयद्वयापेक्षया वस्तुमात्रस्य नामादिचतुष्टयात्मकत्वं तत्र “ संविनिष्ठेव" इत्यादिवचनं तत्संवादकमुपदर्शितम् । | अथ सप्तमगाथा विषयानुक्रमणिका । पृ० पं. ७- १ नयद्वयाकलितान्योन्यानुस्यूतद्रव्यपर्यायोभयात्मकमेव वस्तुतत्त्वं न त्वेकैका - त्मकं तत्र " द्रव्यं पर्यायवियुतं" इति पद्यमुपदर्श्य "पज्जवनिस्साम" इति सप्तमी गाथावतारिता । २ सप्तमगाथा संक्षिप्तार्थोपदर्शनम् । ३ तस्या विस्तृतार्थोपवर्णनम् । ४ अस्तीति वचनं न भेदवाद्यभ्युपगतार्थप्रतिपादकमिति निर्णीतं प्रश्नप्रतिविधानाभ्याम् । "Aho Shrutgyanam" ७२-२३ ७२ – २८ ७३-१ ७५-२१ ७६-६ ७६-१२ ७६-१९ ७७ ८ ७७-१५ ७७-२१
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy