SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ७९-१६ विषयाः ५ सामान्यमात्रप्रतिपादकवचनस्य मिथ्यात्वे सङ्ग्रहवाद्युक्तमपि “यथा कटकशब्दार्थ" इति पद्यप्रतिपाद्यं निरस्तमिति, तत्पद्यार्थश्च दर्शितः। ७८-१ ६ सर्वेषां घटपटादिशब्दानां तत्तद्रूपेण महासामान्यसत्ताभिधायकत्वमेवेत्यस्यापाकरणे हेतोरुपदर्शनम् । ७८--१२ ७ सामान्यविनिर्मुक्तस्य विशेषस्य भेदाभेदाभ्यां विकल्पासहत्वादसत्त्वमुपदर्शितम् । ७९--१ ८ एकान्तनयद्वयस्याप्रामाणिकत्वे तद्विषयैकान्तसामान्यैकान्तविशेषयोरसच्चमेव, यतः परस्परानुस्यूतसामान्यविशेषोभयात्मकमेव वस्तु सदिति तस्यैकानेकात्मकतया प्रधानगीणभावेनावगाहिनयद्वयं प्रधानभावेनावगाहिप्रमाणं च शास्त्ररहस्यमिति निगमः। ७९-४ ९ अत एवैकस्मिन्नरके शाश्वतत्वाशाश्वतत्वप्रतिपादकं "इमाणं भंते" इति सूत्र सङ्गतम् । ७९-११ १० "पज्जवणिस्सामण्णम्" इत्यादेरवतरणान्तरम्, तदनुसारि व्याख्यान्तरश्च। ११ गाथोत्तरार्द्धावतरणम् । ७९--३० । अथाष्टमगाथाविषयानुक्रमणिका । ८-१ "पज्जवणयवुक्कंत" इत्यष्टमगाथावतरणम् । ८०-११ २ उक्तगाथातात्पर्यायार्थः ।। ३ अवयवार्थप्रदर्शनम्, तत्रापश्चिमविकल्पनिर्वचनं इति विवृतम् । ८०-२१ ४ अपश्चिमविकल्पनिर्वचन इत्यस्यैव विवरणान्तरम् । ८०-२४ ५ पर्यायानाक्रान्तसत्तामात्रग्राहकप्रमाणाभावो भावितः । ८०-२९ ६ “पज्जवणयवुक्कंत" इत्यादेाख्यानान्तरम् । ७ महासामान्यस्य सामान्यरूपत्वमेव स्यात् , अन्त्यविशेषस्य च विशेषरूपत्वमेव स्यादित्याशङ्काया इष्टापत्या परिहारेऽपसिद्धान्तत्वमसङ्गाशङ्कायाः परिहारः, तत्र "अयं द्रव्योपयोगः स्यात्" इति नयोपदेशव्याख्यागतमहासामन्यनिष्ठसामान्यैकरूपत्वान्त्यविशेषगतविशेषकरूपतोक्तिः । ८१-२१ ८ महासामान्यस्य सामान्यैकान्तरूपत्वेऽन्त्यविशेषस्य विशेषकान्तरूपत्वेऽनैकान्तत्वविरोध इत्याशङ्कायाः प्रतिविधानम् । ८२-५ । अथ नवमगाथाविषयानुक्रमणिका । ९-१ "दव्वढिओत्ति तम्हा" इति नवमगाथावतरणम् । ८२-१० "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy