SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ १४ विषयाः अङ्काः २३ सिद्धसेनमते सङ्ग्रहव्यवहारर्जुसूत्राख्यास्त्रयो नया अर्थनयाः, सैद्धान्तिक मते नैगमसहितास्ते तथा, उभयमतेऽपि शब्दसमभिरूढैवम्भूताख्या नयास्त्रयः शब्दनयाः, अत्र तत्त्वार्थश्लोकवार्तिकसंवादश्च दर्शितः । २४ एते परस्परसापेक्षाः सुनयाः, अन्यथा तु मिथ्यानयाः, तस्य तु शब्दादयः शाखाप्रशारवाप्रतिशाखा इति निगमितम् । | अथ षष्ठगाथाऽर्थाऽनुक्रमणिका । ६ - १ नामं ठवणेति षष्ठ्या गाथाया अवतरणम्, तत्र नामादिनिक्षेपचतुष्टयमूलत्वं द्रव्यार्थिक पर्यायार्थिकनययोस्तेन तयोर्व्यापकत्वमिति । २ अस्या एवावतरणान्तरम् । ३ नामादिनिक्षेपत्रयं द्रव्यार्थिकस्य, भावनिक्षेपः पर्यायार्थिकस्य, तत एव नयद्वयविभाग इति संक्षिप्तार्थः । ४ अवयवार्थकथनम्, द्रव्यार्थिकस्य, नामादिग्राहित्वमेव न भावार्थप्राहित्वमित्यत्र हेतुरुपदर्शितः । ६ नामनिक्षेपस्य निरूपणं कृतंतल्लक्षणादिना । ७ नाम निक्षेपस्य द्रव्यार्थिकनयाभिमतत्वस्थापनम् । ६८-१४ ६८-२१ ५ पर्यायार्थिकस्य भावनिक्षेपग्राहित्वमेव, न नामादिनिक्षेपग्राहित्वमित्यत्र हेतुरुपदर्शितः । ६८--२३ ६८-२७ ६९-२ ६९–१० ७०-१२ - १५ ७० ८ तत्र शब्दस्य पौगलिकत्वव्यवस्थापनम् । ९ शब्दस्य क्रियावच्चादिना पौगलिकत्वे "जं ते पोग्गलमइआ" इति भाष्यवचनं "बारसहिं जोयणेहिं" इति पारमर्षवचनं प्रमाणम् । १० शब्दरूपस्य नामनिक्षेपस्य कृतकत्वेऽपि द्रव्यार्थिकनयाभिमतत्वे युक्त्यन्तरोप दर्शनम् । ६८-३ ६८-११ " Aho Shrutgyanam" पृ० पं. ११ नाम्नो वस्तुस्वरूपत्वव्यवस्थापनम् । १२ स्थापनानिक्षेपनिरूपणम्, तस्य द्रव्यार्थिक निक्षेपत्वव्यवस्थापनम्, वस्तुस्वरूप ७० – २१ त्वव्यवस्थापनम् । १३ स्थापनायाः पर्यवसितलक्षणप्रदर्शनम् । १४ नामस्थापनयोर्विशेषो व्यवस्थापितः । १५ सभृतासद्भूतस्थापन योर्विविच्य लक्षणप्रदर्शनम्, तत्र " लेप्यगहत्थी" इत्याग मनोङ्कनम् । ७०-२७ ७१--४ ७१–११ ७१-२२ ७१-२४ ७१-२८
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy