SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ पृ० पं. ६३-२४ ६४-२७ अकाः विषयाः ९ शब्दनयाभ्युपगतं पर्यायभेदेऽप्यभिन्नमर्थ समभिरूढो भित्रमेव पर्यायभेदेन मन्यत इति, तत्र "पर्यायशब्दभेदेन" इति पद्यं संवादकम् । १० व्युत्पत्तिनिमित्तक्रियायां सत्यामसत्याञ्चकं वस्तु समभिरूढाभिमतं व्युत्पत्ति निमित्तक्रियासद्भावकाल एवैवम्भूतोऽभ्युपतीति तत्र "तरिक्रयापरिणामोऽर्थ" इति पद्यं संवादकम् । ६३-२९ ११ यथा च ऋजुसूत्रस्य पर्यायनयतरुत्वं शब्दादीनां शाखादित्वं तथाऋसूत्रपद व्युत्पत्तिनिमित्तसर्वपर्यायाथिकनयसङ्ग्राहकधर्मोपदर्शनेन भावितम्। ६४-१३ १२ यथा चर्जुसूत्रादिचतुर्णामेकधर्मसङ्घट्टनेनर्जुसूत्रभेदत्वं शब्दादीनां न तथा व्यवहारस्य सङ्ग्रहभेदत्वमित्युपदर्शितम् । १३ पारिभाषिकर्जुसूत्रपदव्युत्पत्तिनिमित्तधर्मबलाच्छब्दादीनां नयप्रभेदत्वं स्यादित्याशङ्कासमुद्धरणम् । ६४-३० १४ बाह्यार्थाभ्युपगमपरर्जुसूत्रवचनविस्तारस्य सौत्रान्तिकवैभाषिकमतमूलकारण त्वम्, तन्मतयोश्च भेद आवेदितः, आद्यस्य साकारविज्ञानवादो द्वितीयस्य च निराकारविज्ञानवादः। ६५-८ १५ एतन्मते निर्विकल्पकप्रत्यक्षमेव प्रमाणम् , तस्य यत्रैव सविकल्पकजनकत्वं तत्रैव . प्रामाण्यमिति दार्शतम् । ६५-१९ १६ व्युत्पत्त्यन्तराश्रयणेन ऋजुसूत्रस्य विज्ञानमात्राभ्युपगन्तृयोगाचारमतमूलत्वमुपदिष्टम् । ६५-२४ १७ एवं व्युत्पत्त्यन्तरावलम्बनेन ऋजुसूत्रस्य शून्यवादिमाध्यमिकमतमूलत्वं दर्शितम् । ६५-२६ १८ प्रकारान्तरेण ऋजुसूत्रस्य सौत्रान्तिकमतप्रकृतित्वं, शब्दनयस्य च वैभाषिकमतप्र कृतित्वम् , समभिरूढनयस्य योगाचारमतप्रकृतित्वम् , एवम्भूतनयस्य च माध्यमि___ कमतप्रकृतित्व सम्मतिटीकाकृत्प्रतिपादितं तट्टीकोट्टङ्कनेन दर्शितम् । ६६-३ १९ तार्किकमते सैद्धान्तिकमते च पूर्वपूर्वनया बहुबहुविषयका उत्तरोत्तरनयाश्वाल्पाल्पविषयका इत्युपपाद्य दर्शिताः। .... ६६-१७ २० उक्तार्थे तत्त्वार्थश्लोकवार्तिकपद्यानि संवादकानि दार्शतानि । ६६-३१ २१ दिवाकरमते नैगमो नास्तीति द्रव्यार्थिकनये सङ्ग्रहः शुद्धः, व्यवहारस्त्वशुद्धः, तत्र सम्मतिटीकावचनसंवादः। २२ पर्यायार्थिकनये उत्तरोत्तरनयाः शुद्धशुद्धतरशुद्धतमाः पूर्वपूर्वनयास्त्वशुद्धाशुद्धतराशुद्धतमा भाविताः। ६७-२३ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy