SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ १२ अङ्काः विषयाः १२ 'सदेव सौम्येदमग्र आसीद्' इत्यादि ब्रह्मवादिमान्यश्रुत्यभिमतब्रह्मभिन्नाशेष मिथ्यात्वस्योन्मूलनम् । १६ नैगमव्यवहारयोः को विशेष इति प्रश्नप्रतिविधानं सत्तासामान्यग्राहिणो नैगमस्य सङ्ग्रहे तदन्यसामान्यतदाश्रयव्यक्त्यभ्युपगन्तृनैगमस्य व्यवहारे चान्तभवनेन । १३ विप्रतिपन्नम्प्रति ब्रह्मसत्तासाधकानुमानस्यावश्यकत्वे तस्य प्रामाण्ये पक्षादीनामपि द्वैतानां सिद्धि:, अमामाण्येन ब्रह्मसत्तासिद्धि:, अत्र "हेतोरद्वैत सिद्धिचेत्" इति "कर्मद्वैतं फलद्वैतम्" इति च पद्यद्वयं द्वैतापादकमुपदर्शितम् । १४ प्रतिरूपमित्यादेर्व्याख्यानान्तरम्, तद्भावोपवर्णनं च । १५ व्यवहारनये व्यवत्यात्मकानां यावतां विशेषाणां वस्तुत्वं सामान्यानाश्चातयावृत्तिरूपाणां कल्पितत्वं तत एव च सद्रव्यमित्यादिविभजनादीनां सङ्गतत्वमुपवर्णितम् । १७ अशुद्धद्रव्यार्थिक व्यवहारमूलकत्वं साङ्ख्यदर्शनस्य तत्र " अशुद्धाद् व्यवहाराख्यात् " इति नयोपदेश संवादस्य च कथनम् । १८ नैगमनयातिरिक्तत्वाभ्युपगन्तृणां मते नैगमाभ्युपगमतदभिप्रायोपदर्शनम्, तत्र विशेषावश्यक भाष्यसंवादच । १९ नैगमाभ्युपगमतो वैलक्षण्येन व्यवहारनयाभ्युपगमः, तत्रापि भाष्यसंवादश्च । । अथ पञ्चमगाथाऽनुक्रमणिका । ५- १ पर्यायनयस्य मूलमृजुसूत्रः शब्दसमभिख्दैवंभूताः शाखा प्रशाखा -प्रतिशाखारूपा इत्येतत्प्रतिपादकतया "मूलनिमेणं" इति पञ्चमी गाथाऽवतारिता । २ पञ्चगाथा संक्षेपार्थः । ३ तस्या एव विस्तृतार्थः, तत्र प्रसङ्गात् "कृदभिहितो भावो द्रव्यवत्प्रकाशते " इति न्यायार्थी पदर्शनम् । पृ० पं. ५८-९ "Aho Shrutgyanam" ५८-२२ ५८-३० ६०-१ ६०-१४ ६०-२० ६०-२८ ६१-९ ६१-२१ ६१-२७ ६२-१२ ४ ऋजुसूत्रस्य वर्तमानैकपर्याय एव वचनसमाप्तिः । ६२-१८ ५ तत्र “पलालं न दहत्यग्निः" इति पद्यं वर्तमानैकविषयत्वे संवादकम् । ६ पलालादेस्तन्मते दहनकर्मत्वाद्यभावोपपादनम् । ६२-२२ ६२-२६ ७ ऋजुसूत्रतरोः शाखाप्रशाखा प्रतिशाखारूपता शब्दसमभिरूदैवम्भूतेषूपपादिता । ६३-७ ८ ऋजुसूत्राभ्युपगतमेकमेव वस्तु लिङ्गसङ्ख्यादिभेदेन भिन्नं शब्दनयो मन्यत इति, तत्र “विरोधिलिङ्गसङ्ख्यादि" इति संवादकम् । ६३-१३
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy