SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विषयाः पृ० पं. २७ द्रव्यार्थिकपर्यायार्थिको मूलनयावित्यत्र "तदित्थं न्यायतः सिद्धौ” इति वचनसंवादः। २८ नामादिचतुष्टयद्वारादितस्तन्मूलनयचतुष्टयाद्याऽऽसञ्जनं प्रतिक्षिप्तम् । २९ कुनयसुनयविषयव्यवस्था दर्शिता। ३० देवमरिमते तत्सूत्रोपदर्शनेन द्रव्यार्थिकस्य नैगमसङ्ग्रहव्यवहाराख्यास्त्रयो भेदाः, एतत्प्रकरणकारमते "जो सामनग्गाही' इति भाष्यवचनान्नैगमस्य सङ्ग्रव्यवहारयोरन्तर्भावात्सङ्ग्रहव्यवहारौ द्वौ भेदो, पर्यायार्थिकस्य मतद्वयेऽपि ऋजुत्रादयश्चत्वारो भेदाः, अत्र देवसरिसूत्रभाष्यसंवादो दर्शितः। ५३-१२ ३१ सैद्धान्तिकमते ऋजुसूत्रस्य द्रव्यार्थिकत्वेन द्रव्यार्थिकस्य चत्वारो भेदाः पर्यायार्थिकस्य त्रय इति दर्शितम् । ५३-२७ ३२ अत्र मतद्वयविशेषार्थप्रतिपत्तये शिष्यबुद्धिवेशद्याय च नयविभागप्रकारा उपदर्शिताः। ५३-३० । अथ चतुर्थगाथार्थाऽनुक्रमणिका । ४-१ चतुर्थगाथावतरणम् । ५४-२५ २ संग्रहो द्रव्यार्थिकस्य शुद्धा प्रकृतिः, व्यवहारो द्रव्यार्थिकस्याशुद्धा प्रकृतिरिति चतुर्थगाथासंक्षिप्ताथै आवेदितः। ५५-१ ३ चतुर्थगाथाविस्तृतार्थोपवर्णनम् । ४ सङ्ग्रहप्ररूपणाविषयः सदात्मकभाव एवेत्यत्र युक्तिरुपदार्शता “सर्व वाक्यं क्रियया परिसमाप्यते" इत्यादि वैयाकरणमतस्य प्रसङ्गादावेदनम् । ५५-१६ ५ घटत्वपटत्वादिविशेषस्यापि सन्मात्ररूपत्वव्यवस्था । ५५-२७ ६ द्रव्यार्थिकनयशुद्धप्रकृतिसङ्ग्रहनयमूलकस्य वेदान्तदर्शनस्य शब्दब्रह्मवादी __ मर्तृहरिमतस्य चोपदर्शनम् । ७ द्रव्यार्थिकस्याशुद्धप्रकृतिर्व्यवहार इत्येतत्परतया "पडिरूवे पुण क्यणस्थनिच्छओ तस्स ववहारो" इत्येतद्विवृतम् । ५६-१८ ८ प्रवृत्ति-निवृत्त्युपेक्षालक्षणव्यवहारस्य कारणं दार्शतम् । ९ संग्रहनये प्रवृत्त्यादिन्यवहारो नोपपद्यत इति व्यवहारनयाकूतमुपवर्णितम् ।। १० क्रियापदं विनैव वाक्यपरिसमातिव्यवहारे दर्शिता । ५७-१९ ११ ब्रह्मात्मसत्चैव पारमार्थिकीत्यस्यासङ्गतत्वमनेन वर्णितम् । ५७-२८ ५६-६ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy